________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
एवं, अणहिल्लपुरशिलानिवेशादनुगतवर्ष १३४९ मास १, दिन २५ । एवं संख्या ५३७ वर्ष, ८ मास, २९ दिनमध्ये २४ छत्रपतयः । ततो ग्रथिलकर्णो भयत्रस्तः स्थितः ।
एवं सं० १३५१ वर्षे मा १ दिन (?) तत ऊ स्वप्रजावती पद्मिनीधृतिरुष्टनागरमं० माधवप्रयोगात् गूर्जरात्रायां यवनप्रवृत्तिः।।
गूर्जरात्रायां उमराः, अलूखान, तदा जालहुरे कागडदे चहुआणः । खानखाना। दफरखान । ततारखान ।
अथ दिल्ल्यां पादशाहयः। १ सं० १०४५ व० सुलतान महिमदराज्यं व० ६२ । २ सं० ११०७ व० साजरराज्यं व० ७६ । ३ सं० १९८३ व० मोजदीनराज्यं व० ३९ । ४ सं० १२२२ व० कुतबदीनवृद्धराज्यं व० १८ । ५ सं० १२४० व व० सहाबदीनराज्यं व० २६ ।
तेन विंशतिवारबद्धरुद्धसहावदीनसुरत्राणमोक्ता पृथ्वीराजो बद्धः। ६ सं० १२६६ व० रुकमदीनराज्यं व०१ ७ सं० १२६७ वर्षे. बीबी जूआं राज्यं व०३। ८ सं १२७० व० मोजदीनराज्यं व. २८ ।
मोजदीनराज्ये मंत्रि पुनडेन प्रथमयात्रा सं०१२७३ वर्षे विहिता । द्वितीया सं० १२८६ वर्षे विहिता। तत्र मिलितस्य वस्तुपालस्य मम्माणिदल प्रार्थना।
९ सं० १२९८ ५० अलावदीनराज्यं व. २१ । १० सं० १३१९ व० नसरतद्धराज्यं व० १३ ।
For Private and Personal Use Only