________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
राजावली-कोष्टकम् ।
संवत् ८०२ वर्षे वैशाखसुदि ३ रवी रोहिणी-तात्कालिकमृगशिरनक्षत्रे, वृषस्थे चन्द्रे, साध्ये योगे, गरकरणे, सिंहलग्ने बहमाने, मध्याह्नसमये अणहिल्लपुरस्य शिलानिवेशः । तस्याधुबंद्धः । वर्ष-२५००, मास ७, दिन ९, घटी ४४ ॥ इति ॥ अथ चापोत्कटवंशानुक्रमः१ संवत् ८०२ वर्षे वनराजराज्याभिषेकः पत्तने । राज्यं ६०
वर्ष यावत् । २ सं० ८६२ व० योगराजराज्या० रा० ३५ व० । ३ सं० ८९७ व० क्षेमराजराज्या० रा० २५ व० । ४ सं० ९२२ व० भूयडराज्या० रा० २९ व० । ५ सं० ९५१ व० वैरिसिंहराज्या० रा० २५ २० । ६ सं० ९७६ व० रत्नादित्यराज्या० रा० १५ व० । ७ सं० ९९१ व० सामन्तसिंहराज्या० रा० ७ व० ।
एवं १९६ वर्षमध्ये चापोत्कटवंशे ७ राजानः । ततश्चौलुक्यवंशे लोकमसिद्ध सोलंकीवंशे राज्यं गतं तदनुक्रमेण नृपावली१ सं० ९९८ व वृद्धमूलराजराज्या० रा० ५५ व० । २ सं० १०५३ व० चामुण्डराजराज्या० रा० १३ व।।. ३ सं० १०६६ २० वल्लभराज (जगज्जंपन इत्यपरनामा)
राज्या० रा० ६ मासं। ४ सं० १०६६ व० दुलर्भराज ( वल्लभराजावरजः ) राज्या० ___ रा० ११ वर्ष-६ मासं यावत् । ५ सं० १०७८ व० भीमराजराज्या० रा. ४२ व० । अयं
For Private and Personal Use Only