Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जयतीर्थोद्धारप्रबन्धे नामन्तर्विलसत्सदा विजयते दानास्त्रविभ्राजितः ॥१५३॥ कुलाचारं क्षुद्रस्त्यजति हि कदाचिद्धनमदा
दितीवार्थी याच्ञाव्रतममुचादिभ्याद् द्रावणवान् । न मुञ्चत्यात्मीयं व्रतमिह महात्मा कथमपी
त्यसौ कर्मो दानान्न खलु विरराम क्षणमपि ॥ १५४ ॥ अन्योऽन्यसन्दर्शनजातरागयोर्देहीति वाक्यं ब्रुवतोविंशङ्कितम् । जज्ञे जनैर्दायकयाचकाङ्गिनोस्तदान्तरं नायत हस्तयोर्मुहुः ॥१५५॥
स कोऽपि याचको नाभूयेन कर्मो न याचितः । स पुनर्याचको नाभूयेन कर्मस्तु याचितः ॥ १५६ ॥ स्वर्णोपवीतमुद्राङ्गदकुण्डलकङ्कणादिकाभरणैः । वस्त्रैश्च सूत्रधारानतूतुषत्सोऽपि कर्मकृतः ॥ १५७ ॥ धनवसनाशनभूषणयानप्रियवचनभक्तिबहुमानैः। साधर्मिकगणमसकृत्समारराधैष विनयनतः ।। १५८ ॥ योग्यानपानवसनोपकरणभैषज्यपुस्तकादीनाम् । दानैर्मुमुक्षुवर्ग समपूपुनदेष नित्यमपि भक्तः ॥ १५९ ॥ आबालात्पशुपालं यावत्सवों जनोऽन्नवसनाद्यैः ।
सम्भावितो हि नामग्राहं कर्मेण विशदेन ॥ १६० ॥ इत्थं सर्वजनान् विशालहृदयः सन्तोप्य कर्माभिधः ___ सद्धेशो विससर्ज सज्जनगुणैः सर्वैः सदा भ्राजितः । स्वे स्वे निति सङ्गमाय पुनरप्यामन्त्र्य तस्थौ स्वयं
कर्तु कार्यमिहावशिष्टमनघं घसान् कियन्तोऽपि च ॥१६१॥ एकैकस्य जनस्य दर्शनमभून्मुद्राशतेनैकशः
तत्रापि क्षणमेकमेव भगवन्मूर्तः सुभद्राचले । श्रीकर्मेण धनं विनापि जनताकोटे शं कारिता यात्रा तत्र सुवर्णशैलमपरं दत्त्वात्मना भूभुजे ॥ १६२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118