________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ सं० १३३२ व० ग्यासदीनवृद्धराज्यं व• १२ मास ६ । १२ सं० १३४४ व० मोजदीनराज्यं व० २ । १३ सं० १३४६ व० समसदीनराज्यं व० १ । १४ सं० १३४७ व० जलालदीनराज्यं व०७ । १५ सं० १३५४ व० अलावदीनराज्यं व० १९ मास ६ । ____ सं० १३५४ वर्षे अलावदीनः । चतुरशीतिछत्रपतिजेता। हमीरदेवो जितः । रणथंभोरदुर्गो गृहीतः। गूर्जेरात्रायां उलूखानः प्र. हितः । अलावदीनप्रभृतिभिः षड्भिः सुरत्राणैर्दिल्ली गूर्जरात्रा च भुक्ता । १६ सं० १३७३ व कुतुबदीनराज्यं व० ४। १७ सं० १३७७ व० सहाबदीनराज्यं व० १ । १८ सं० १३७८ व० खसरबदीनराज्यं मास ६ । १९ सं० १३७८ व० ग्यासदीनराज्यं व० ४ । २० सं० १३८२ व० महिमुंदराज्यं व० २५ । २१ सं० १४०७ व० पीरोजराज्यं व० ३८ । २२ सं. १४४५ व० बूबकराज्यं व. १ । २३ सं० १४४६ व० तुगलकराज्यं व० १ । २४ सं० १४४७ ३० महिमुंद राज्यं व० १ । देशे देशे यवनाः ।
अथ गूर्जेरावायां सुरत्राणाः। १ सं० १४३० व मुजफ्फर राज्यं व. २४ । मलमले जाति
सदूमलिकः । उज्जहेल । मुजफ्फर । इति नामत्रयेण वि
ख्यातः । पूर्वोपकारिपीरोजशाहिना गूर्जराबाराज्यं दत्तं । २ सं० १४१४ व० अहिमदराज्य व० ३२ । संवत् १४६८ वर्षे वैशाखवदि ७ रवौ पुष्ये अहिमदावादस्थापना ।
For Private and Personal Use Only