________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ सं० १४८५ व० महिमुंदराज्यं व० २१ । ४ सं० १५०७ व० कुतुबदीन राज्यं व० ८ मास ११ । ५ सं० १५१५ व० महिमुंदवेगडराज्यं व० ५२ । पावका___ चल-जीर्णदुर्गों गृहीतौ । ६ सं० १५६७ व० मुज्जफरराज्यं व० १५, मास ७दिन ४ । ७ सं० १५८२ व० शकंदर राज्यं मास २ दिन ७ । चैत्रशु०
३ दिने राज्यं । ८ सं० १५८२ व० महिमुंदराज्यं मास २ दिन ११ । ज्येष्ठ
व० ६ भृगौ राज्यं । ९ सं० १५८३ व० बाधरशाहिः । भाद्रपदशुदि २ गुरौ म
ध्या राज्याभिषेकः। __ सं० १५८७ चैत्रवदि ६ रवी श्रवणनक्षत्रे दो० करमा कारितः शत्रुजयोद्धारः । उपाध्यायश्रीविनयमंडनसाहाय्यात् भट्टारकश्रीविद्यामंडनमूरिभिः प्रतिष्ठिता मूलनायकप्रतिमा इति ॥
*C
-
दो० कर्माकारितप्रतिष्ठाया
लग्नकुण्डलिका ।
A00
१० चं
११ मं
For Private and Personal Use Only