Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय उल्लासः ।
२५ अनिवारितान्नदत्तिः प्रतिदिनमखिलागिनां प्रीत्या॥१४५॥ पदे पदे याचितारोऽयाचितारश्च सत्कृताः । द्रव्यकोटीरलभत तदैकैकोऽपि मार्गणः ॥ १४६ ॥ गजरथतुरगाणां स्वर्णभूषान्विताना
मददत स शतानि प्रीतिमान् याचकेभ्यः । धनवसनसुवर्ण श्वेतसद्रत्नभूषा
दिकमपरमनिन्धं लक्षकोटिप्रमं च ॥ १४७ ।। विररामाऽगर्जत्सन् दानासारान्न कर्मपर्जन्यः । याचकचातकलोको वितृष्ण आजीवितं जातः ॥ १४८ ॥ कार्पितधनजातं कियदादातुं वनीपकाः सेकुः । बहुरूपिणी च विद्यां विधि ययाचुस्तदा केऽपि ॥१४९॥ कं विहाय स्थितः कल्पः कर्मदानविनिर्जितः । बलिः स्वरविपर्यासमभजन हीतमानसः ॥ १५० ।। कर्मस्य काऽपि विकृतिर्न वचननयनाननेषु सञ्जाता।
याचककोटीक्षणतः प्रसन्नततेषु वृद्धिमगात् ॥ १५१॥ यद्वाच्यं वक्तृभिस्तद्हृदि विमलतरेऽसौ विशेषेण जोनन्
तेभ्यः शुश्राव सम्यक् तृषित इव तपणादत्तचित्तः । तानिच्छातीनदानैः प्रियतमवचनहष्टचित्तान्विधाय
प्रैषीद्गम्भीरिमाऽहो ! जगति च वचनातीतमौदार्यमस्य॥१५२ वैदग्धेन निजेन पण्डितजनेऽवज्ञा परां नाटय
त्येके स्वं त्वपलापयन्ति च भृशं शाठ्यं समातन्वते । किन्तु श्रीकरमोऽर्थिसात्कृतरमोऽयं मार्गणाक्षोहिणी
१ विरराम दानसमरे न कर्मशूरो दरिद्रघाटीभ्यः । ता अनिहत्य स्वशरैरविमोच्य च तद्हीतवन्यालीः ॥४७॥ इति पाठान्तरे ।
२ 'अपरे' अध्याहारः ।
For Private and Personal Use Only

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118