Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय उल्लासः। व्यक्तीचक्रेऽर्चकैदैरिभ्यदानवशीकृतैः ॥ १२३ जलयात्रादिने तेनोत्सवा ये च वितेनिरे । भरताधुत्सवानां ते निदर्शनपदेऽभवन् ॥ १२४ ।। अथ निर्णीते दिवसे स्नात्रप्रमुखेऽखिले विधौ विहिते । प्राप्ते च लग्नसमये प्रसरति सति मङ्गलध्वाने ॥ १२५ ॥ सर्वेषु प्रसन्नीभूतेषु जनेषु मुक्तविकथेषु । श्राद्धगणेषु समन्ताद्भक्तिभरोल्लसितचित्तेषु ॥ १२६ ॥ गायन्तीप्वतिहर्षाच्छ्राद्धीपूत्फुल्लनयनवदनासु । आतोयेषु च नदत्सु च नृत्यत्सु च भव्यवर्गेषु ॥ १२७ ।। विस्फारितनयनाम्बुजमविरतमीक्षत्सु सकललोकेषु । अहमहमिकया घट्यां धूपेषत्क्षिप्यमाणेषु ।। १२८ ॥ विकसत्कुसुमामोदैनिभृतं सुरभीकृतासु काष्ठासु । वर्षन्तीषु च कुङ्कुमकर्पूराम्भासु धारासु ।। १२९ ।। बन्दिषु पठत्सु भोगावलीषु विलसत्सु विजयशद्धेषु । सङ्क्रान्तेषु च मूत्तौं सुरेषु पूज्यानुभाववशात् ॥ १३० ॥ कर्मेभ्याभ्यर्थनयोपकारबुद्धया च विश्वलोकानाम् । रागद्वेषविमुक्तैरनुमत्या निखिलसूरीणाम् ॥ १३१ ॥ श्रीऋषभमूलबिम्बे श्रीविद्यामण्डनाहसूरिवरैः । श्रीपुण्डरीकमूर्तावपि प्रतिष्ठा शुभा विदधे ॥ १३२ ॥
(अष्टभिः कुलकम् ) नालीलिखंश्च कुत्रापि हि नाम निजं गभीरहृदयास्ते । मायः स्वोपज्ञेषु च स्तवेषु तैर्नाम न न्यस्तम् ॥ १३३ ॥ सङ्ग्रहश्लोकश्चात्रस्वस्ति श्रीनृपविक्रमाज्जलधिदिग्बाणेन्दुवर्षे१५८७ शुभे १ तदा मूलनायकातिमया सप्त श्वासोच्छासाः कृताः ।
For Private and Personal Use Only

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118