Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जयतीर्थोद्धारप्रबन्धे
अन्नपानवरावासासनसन्मानदानतः ॥ ११३ ॥ सुस्फुराः स्वाभिधावच्च कृतास्तदधिकारिभिः । प्रतिष्ठाविधयः सर्वे न्यासमुद्राविशारदैः ॥ ११४ ॥ भिषग्भ्यश्च पुलिन्देभ्यो ज्ञात्वा वृद्धेभ्य आदरात् ।
स ओषधीः समाजहेऽगणितद्रविणव्ययः॥ ११५ ॥ कृत्येषु सर्वेष्वपि मूरिवर्यैः क्रमेण च श्राद्धजनैश्च सर्वैः । श्रीपाठकेन्द्राः सुभगाःप्रमाणीकृताः समस्तक्षणसावधानाः ॥११६।।
सर्वान् तत्ः कुलगुरून् वचसा गुरूणां
दानीयमन्यमपि सम्यगुपास्य लोकम् । तेषां वरामनुमति समवाप्य कर्मः
प्रावर्तत प्रवरकृत्यविधौ विधिज्ञः ॥ ११७॥ यदा यदा पाठकपुङ्गवैः कृती धनव्यये तद्धितवाञ्छयेरितः। तदा तदानन्दमवाप सोऽञ्जसा पदे शतस्यापि सहस्रयच्छकः।११८१ नाऽकोपि दानेन किलातिकणे केनापि तस्मिन् सहनप्रधाने । वनीपकनेहिततोऽधिकानि प्रयच्छति प्रीणितजन्तुजाते॥११९।। यदर्थितुं चेतास मार्गणैधृतं तदस्य संवीक्ष्य मुखप्रसन्नताम् । गिराधिकं याचितमाप्तमाश्वितोऽधिकं च तदानमतो वचोऽतिगम् ।। नानावर्णसुभक्तिशालिविशदोल्लोचप्रभाभासुरा ।
मुक्ताजालविभूषिता मणिगणाढ्यैः कन्दुकैरचिताः। सद्वातायनपतिसङ्गतमरुत्प्रेढोलितोद्यध्वजाः
पोत्तुङ्गाः पटमण्डपा जवनिकासंच्छादिता रेजिरे॥ १२१ ॥ तदानन्दमयं विश्वमभवच्च महोमयम् । क्षणा इव दिना जाता लोकानां कुतुकेक्षणात् ॥ १२२ ।। सूर्यकुण्डं ततो मुख्यमघसङ्घातघातकम् । १ विच्छिति।
For Private and Personal Use Only

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118