Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
9;
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ।
मित्थं वर्णनमुच्यते कियदहो ? श्रीकर्मराजस्य तु ॥ ३९ ॥
येनोद्धारः शुभवति नगे कारितः पुण्डरीके स्वात्मोद्धारो विशदमतिना दुर्गतस्तेन चक्रे । नाकार प्रवरविधिना तीर्थनाथप्रतिष्ठा
प्राप्तास्तेन त्रिभुवनतले सर्वदैव प्रतिष्ठाः ॥ ४० ॥ सौम्यत्वेन निशामणिर्दिनमणिस्तीत्रप्रतापेन च
वंशोद्दीपनकारणादगृहमणिश्चिन्तामणिर्दानतः । धर्माच्छ्राद्धशिरोमणिर्मदविषध्वस्तान्मणिर्भोगिनः
एकानेकमयो गुणैर्नवनवैः श्रीकर्मराजसुधीः ॥ ४१ ॥
सोलासुतः सुतनयो विनयोज्ज्वलश्च लीलूसुकुक्षिनलिनीशुचिराजहंसः ।
सन्मानदानविदुरो मुनिपुङ्गवानां
सद्वृद्धबान्धवयुतो........कर्मराजः ॥ ४२ ॥
कर्मी श्रीकर्मराजोऽयं कर्मणा केन निर्ममे ! | तेषां शुभानि कर्माणि यैर्दृष्टः पुण्यवानसौ ॥ ४३ ॥ श्रयधीशः पुण्डरीकस्तु मरुदेवा कपर्दिराट् ।
:
श्राद्धश्रीकर्मराजस्य सुप्रसन्ना भवन्त्वमी ॥ ४४ ॥
श्रीशत्रुञ्जयतीर्थोद्धारे कमठा [य] सानिध्यकारक सा० जइता भा० बाई चाम्पू पुत्र नाथा भ्रातृ कोता || अहम्मदावादवास्तव्य सूत्रधारकोला पुत्र सूत्रधार विरु [ पा ] सू० भीमा ठ० वेला ठ० वछा || श्रीचित्रकूटादागत सू० टीला सू० पोमा सू० गाङ्गा सू. गोरा सू० ठाला सूत्र ०
For Private and Personal Use Only

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118