Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra ७४ www.kobatirth.org परिशिष्ट । श्रीकर्मसिंहदक्षो मुख्यो व्यवहारिणां मध्ये || २३ || श्रीशत्रुञ्जयमाहात्म्यं श्रुत्वा सद्गुरुसन्निधौ । तस्योद्धारकृते भावः कर्मराजस्य तदाऽभूत् ॥ २४ ॥ आगत्य गौर्जरे देशे विबेकेन नरायणे । Acharya Shri Kailassagarsuri Gyanmandir वसन्ति विबुधा लोकाः पुण्यश्लोका इवाद्भुताः ॥ २५ ॥ तत्रास्ति श्रीधराधीशः श्रीमद्वाहदरो नृपः । तस्य प्राप्य स्फुरन्मानं पुण्डरीके समाययौ ॥ २६ ॥ राज्यव्यापारधौरेयः षानश्रीमान्मझादकः । तस्य गेहे महामन्त्री रवाख्यो नरसिंहकः || २७ ॥ तस्य सन्मानमुत्प्राप्य बहुवित्तव्ययेन च । उद्धारः सप्तमस्तेन चक्रे शत्रुञ्जये गिरौ ॥ २८ ॥ श्रीपादलिप्तललनासरशुद्धदेशे सद्वाद्यमङ्गलमनोहरगीतनादैः । श्रीकर्मराजसुधिया जलयात्रिकायां चक्रे महोत्सववरः सुगुरूपदेशात् ॥ २९ ॥ चञ्चञ्च्चङ्गमृदङ्गरङ्गरचनाभेरीन फेरीरवा वीणा [वंश ] विशुद्ध नालविभवा साधर्मि [ वात्सल्य ] कम् । वस्त्रालङ्कृति [ हेम ] [ङ्गतुरगादिनां च स [ ]र्षण मेवं विस्तरपूर्वकं गिरिवरे बिम्बप्रतिष्ठापनम् ॥ ३० ॥ विक्रमसमयातीते तिथिमितसंवत्सरेऽश्वव सुवर्षे ( १५८७ ) । शाके जगत्रिवाणे ( १४५३ ) वैशाखे कृष्णषष्ट्यां च ॥ ३१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118