Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय उल्लासः।
म्लेच्छस्वभावाच्च मयादखानः कालुष्यमन्त शमादधानः । सौराष्ट्रभुक् स्वप्रभुशासनात्तु नालं निषेध्दं करमाय जज्ञे ॥ ७८ ॥
श्रीगूर्जरवंशीय रविराज-नृसिंहवीरवयश्च ।
कर्मस्य धर्मकृत्ये बहुधा साहाय्यमत्र कृतम् ॥ ७९ ॥ श्रीस्तम्भतीर्थादथ पाठकेन्द्राः सुसाधुसाध्वीपरिवारयुक्ताः। उद्दिश्य यात्रां विमलाचलस्य तत्रयरुः प्रीणितसाधुवर्गाः ॥ ८ ॥
गुर्वागमनात्पीति करमः परमां दधे विशुद्धमतिः । द्विगुणीभूतोत्साहो मङ्गलकृत्यानि विदधे च ॥ ८१ ॥ अथ समरादिगोष्ठिकवर्गान् पाठकवराः समाकार्य ।
श्रीवस्तुपालसचिवानीतदले याचयामासुः ॥ ८२ ॥ तानुपास्य करमो गुरोगिरा प्रार्थिताधिकधनार्पणादिना । ते दले हि समुपाददे मुदाऽन्यान्यपि स्वककुटुम्बहेतवे ॥ ८३ ॥ विवेकतो मण्डनधीरसंज्ञौ शिष्यौ क्रमात्पाठकपण्डितो हि । पूज्यौनयुक्तावथ सूत्रधारशिक्षाविधौ वास्तुसुशास्त्रविज्ञौ ॥ ८४ ।। शुद्धानपानानयनादिकार्थे शिष्याः क्षमाधीरमुखा नियुक्ताः । भूयांस आनन्दपराः परे तु षष्ठाष्टमादीनि तपांसि तेनुः ।। ८५ ॥
रत्नसागरसंज्ञस्य जयमण्डनकस्य च । पाण्मासिकतपोनन्दिर्जज्ञे शासननन्दिकृत् ।। ८६ ॥ व्यन्तरादिकृतान् घोरानुपसर्गाननेकशः। पाठकाः शमयामासुः सिद्धचक्रस्मृतेः क्षणात् ।। ८७ ॥ तपोजपक्रियाध्यानाध्ययनादिक्रयाणकैः ॥
अर्जयन्तो भूरिलाभं तेऽशुभन् धर्मसार्थपाः ॥ ८८ ॥ सुखासिकाभिधीवधाभिराशु भोज्यैश्च साज्यैः ससितैः पयोभिः । स सूत्रधारान् करमोऽपि नित्यमावर्जयामास वदान्यधुर्यः ॥ ८९ ॥
-----
१ बाधरशासनात् ।
For Private and Personal Use Only

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118