Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
शत्रुञ्जयतीर्थोद्धारप्रबन्धे
आवश्यकादिकृत्यं चकार नित्यं महेभ्योऽसौ ॥४३॥ अथ च
विद्यामण्ड नसूरीन्द्रान् पाठकेन्द्रानपि स्फुटम् । स उद्दिश्यालिखत्पत्रं प्रणामागमसूचकम् ॥ ४४ ॥ उपभूपं स्वयं तस्थौ सावधानमनाः सुधीः । पूजामभावनासवात्सल्यादिपरायणः ॥ ४५ ॥ अथ देयं ददौ द्रव्यं भूपोऽपीभ्याय सत्वरम् ।
इभ्योऽपि धर्मपत्रे तदलिखत्तत्क्षणादपि ॥ ४६ ॥ तुष्टोऽन्यदा बाधरशाहिराह वयस्य! किं ते प्रियमाचरामि । मन्मानसपीतिकृते समृद्धदेशादिकं किञ्चिदितो गृहाण ॥ ४७ ।। ततो महेभ्यः समुवाच वाचं शत्रुञ्जयोद्धारपरीतचेताः । भवत्प्रसत्त्या मम सर्वमस्ति किन्त्वेतदीहे महसां निधान! ॥४८॥ संस्थापनीया मयकास्ति शत्रुञ्जयाचले गोत्रसुरी विशाला। आज्ञा प्रयच्छाधिपातन्निमिता अभिग्रहाः सन्ति ममापि तीव्राः॥४९॥ पुरापि किञ्च प्रतिपन्नमासीच्छ्रीचित्रकूटे भवता नरेश !। मामुत्कलाप्य व्रजता विदेशमुपस्थितोऽयं समयोऽधुना सः॥ ५० ॥ श्रुत्वेति वाचं निजगाद शाहियद्रोचते ते कुरु तद्विशङ्कम् । गृहाण मे शासनपत्रमेतन्न कोऽपि भावी प्रतिबन्धकोऽत्र ॥५१॥ ततोऽह्नि शुद्धे करमश्वचालोपादाय तच्छासनपत्रमाशु । सुवासिनीभिः कृतमङ्गलश्च प्रद्धरागः शकुनैर्वरण्यैः ।। ५२ ॥ आतोद्यनादध्वनितान्तरिक्षः प्रगीतकीर्तिः पथि बन्दिवृन्दैः । पौरैः परीतो गजवाजिराजरथाधिरूढैः परितो रथस्थः ॥ ५३॥ धनैर्मुदाऽऽसार इवाभिवर्षन् सूर्यादपि स्फीतमरीचिजालः। . भ्राजिष्णुरिन्द्रादपि वैभवेन शुद्धः सुधादीधितितोऽपि सौम्यः॥५४॥ चैत्येषु चैत्येषु पुरे पुरे च स्नात्रार्चनादीन्यमलानि तन्वन् ।
For Private and Personal Use Only

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118