Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 102
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय उल्लासः । सच्चनैर्मुदितं द्विजिहमदनेनालं विलीनं जवात् ॥ ३२॥ दुःखशुष्यदिपुप्राणतणसन्धुक्षितः क्षणात् । वधेऽस्य प्रतापाग्निर्बन्दीश्वासानलेरितः ॥ ३३ ॥ अकरोगोत्रसंहारं यत्सुरेशेरितः पविः । श्रीबाधरप्रतापाग्नौ वर्णलोपमवाप तत् ॥ ३४ ॥ बाधरसमरेऽरीणां दत्ताः प्राणास्तृणैर्वदननिहितैः । तैर्भुक्तैर्धेनूनां भवति पयश्चित्रमत्र कथम् ॥ ३५ ॥ बाधरभूपतिदृक्पथमुपेत्य कुशलेन गेहमायातैः । भूपैर्व पनिका निरन्तरं तन्यते भीतैः ॥ ३६॥ उपकारिणमपकारिणमेष च सस्मार विस्फुरत्तेजाः। सुरतरुरेकस्याभूदशनिनिपातः परस्परम् ॥ ३७॥ आयच्च सुकर्माणमथ कर्मभ्यमादरात् । स्मरन्नुपकृति तस्य स कृतज्ञशिरोमणिः ॥ ३८ ॥ आगात्किलाकारितमात्र एवोपदीकृतानेकसुवस्तुशैलः । कर्मस्ततो बाधरभूमिपालोऽप्युत्थाय दोभ्यां च तमालिलिङ्ग ॥३९॥ तुष्टाव बाद परिषत्समक्षमहो! ममायं परमो वयस्यः । कदार्थतं प्राग्दुरवस्थया मां समुद्दधाराशु दयालुरेषः ॥४०॥ न्यवारयद्भूपमिति ब्रूवाणं कर्मेभ्य आप्यायितचित्तवृत्तिः। अलं भरं वोडमधीश नैतावन्तं जनोऽयं बत भृत्यमात्रः ॥४१॥ आवासान् करमाय बाधरधराधीशोऽप्यथादापयत् सन्मान्य प्रवराशुकाभरणसत्ताम्बूलदानादिना । नत्वा देवगुरून् वितीर्य बहुधा स्वं याचकेभ्यो नृप प्रत्तावासमथाससाद स महेभ्योऽप्युत्सवैभूरिभिः॥४२॥ श्रीसोमधीरसुगणिं निकषा धर्मोपदेशमश्रौषीत् । १ अविर्मेष इत्यर्थः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118