Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जयतीर्थोद्धारेप्रबन्धे श्रीसिद्धस्य सुविक्रम पविविभोः श्रीजावडः शुधीः । आचार्यस्य धनेश्वरस्य च शिलादित्यो धराधीश्वरचौलुक्योऽपि स बाहडो नृपगुरोः श्रीवस्तुपालो मुनेः ॥ ५॥ साधुः श्रीसमराहयोऽपि सुगुरोरेते पवित्राशया उद्धारान् गुरुभक्तितो विदधिरे श्रीपुण्डरीकाचले । साधुश्रीकरमाहनिर्मितगुरूद्धारस्वरूपं मया संशृण्वन्त्वभिधीयमानमधुना पीयूषवर्षोपमा ॥ ६ ॥ (त्रिभिर्विशेषकम् । ) तपापक्षे महत्यस्मिन् गच्छे रत्नाकराहये । भृगुकच्छीयशाखायां सूरयो भूरयोऽभवन् ॥ ७ ॥ सर्वत्र लब्धविजयास्तत्र श्रीविजयरत्नसूरीन्द्राः । समजनिषत भव्याम्बुजविकासने हेलिकेलिभृतः ॥ ८॥ तेषां शिष्यमतल्लिकाः समभवन् श्रीधर्मरत्नाभिधाः सूरीन्द्रा द्रुघणायमानचरिताः शस्यक्रियावत्सु ये । स्यादादोज्ज्वलहेतिसंहतिहतमावादुकप्रीतयः । श्रीरत्नत्रयधारका जितकलाकेलिप्रभावाः कलौ ॥९॥ सुविहितजनाभिगम्या विशदयशःपूरपूरितदिगन्ताः। निहितकुपाक्षिकपक्षा जयन्ति ते धर्मरत्नसूरीन्द्राः ॥ १० ॥ उद्यच्छन्ती विवादाय गिरा सह यदीयया । पराजयं सुधा घोषवती न लभतां कथम् ॥ ११ ।। हृद्घोष नन्दपद्रेशो गोपो यद्गां दधन्मुदा। अमारिपयसा कीर्तिकुटुम्यं समपूर्णपत् ।। १२ ॥ येषां पनामन्त्रः सरीसे शैशवेऽपि सिद्धिमदात् । वत्रे यानतिसुभगानक्षीणमहानसी लब्धिः ॥ १३ ॥ १ हृदयरूपाभीरपरल्याम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118