Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जयतीर्थोद्धारप्रबन्धे
॥ अथ द्वितीय उल्लासः ॥
श्रेयोवनितातिलकः प्रमदवनोल्लासने च वारिधरः। प्रथयतु मङ्गलमालां पार्श्वस्त्रैलोक्यजनमाहितः ॥ १ ॥ इतश्च
श्रीवनराजस्थापितपत्तननगरेऽत्र गूर्जरात्रायाम् । चापोत्कटवरवंशे राजानो विदितकीत्तयोऽभूवन् ॥२॥ छत्राधीशा बलिनो वन-योग-क्षेमराजैनामानः । भूयर्ड-वज्रौ रत्नादित्यः सामन्तसिंहश्च ॥ ३॥ अथ चोलुक्यसुवंशे राजानो मूलराज-चामुण्डौ । वल्लभ-दुर्लभ-भीमाः कर्णो जयसिंह-कुमरेनृपौ ॥ ४ ॥
*भूनेताऽजयपालो लघुक्रमान्मूल-भीम - भूपालौ। अथ वाघेल्लकवंश्यास्तत्राद्यो वीरधवलनृपः ॥ ५ ॥ वीसलों-र्जुन-सारङ्गेदेवा ग्रथिलकर्णकः। सप्ताऽक्षत्रीन्दुवर्षेषु १३५७पत्तने यावनी स्थितिः॥६॥ शरयुगनयनसुधाकर१२४५मितेषु वर्षेषु विक्रमादिल्ली। लब्धा यवननरेशैः क्रमशस्तेऽमी महावीर्याः ॥ ७॥ महिमद-साञ्जरसाही तदनु नृपौ मोज-कुतुबै-दीनाहौ। साहब-रुकर्म-दीनौ सप्तमपट्टे जूओं बीवी ॥८॥ मोजंदीनो-ऽलावंदीनो वृद्धो नसरतो नृपः। ग्यास-मोजे-समसदीना जलालदीनो भूधवः ॥९॥
* क्वचिदजयपालपट्टे त्रिभुवनपालो लिखितोऽस्ति स तु वीरधवलपुरोहितसोमेश्वरकृत-कीर्तिकौमुदीकाव्ये न गणित इत्युपेक्षितः ।
For Private and Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118