Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोल्लासः । राजानो विलुठन्ति यत्क्रमतले ये ज्ञैरनेकैः श्रिताः
स्तूयन्ते कविभिश्च येऽनवरतं जानन्ति जीवस्थितिम् । राजोकाश्रय णात्मयाति पदवीमुच्चां हि योऽग्रेकृतो
ज्ञेन कापि विरोधमेति कविना जीवः कथं तैः समम् ॥१४॥ किंबहुना !
मीयन्ते तद्गुणाः सम्यक् तत्तुल्यैरेव नापरैः । व्योममानं धरा वेत्ति धरामानं मरुत्पथः ॥ १५ ॥ तेषां बहुशिष्याणां प्रधानभूतावुभौ विनेयौ तु । विद्यामण्डन आयो विनयादिममण्डनस्त्वपरः ॥१६॥ योग्यावेतौ क्रमशः पूज्यैराचार्यपाठको विहितौ ।
शतशोऽन्यानि प्रतिदिनमनघानि कृतानि कृत्यानि ॥ १७॥ अथान्यदा तेऽर्बुदमुख्यतीर्थयात्रार्थमत्यर्थमनूनभावैः। अभ्यर्थिताः श्रीधनराजमुख्यैः सङ्घाधिपः सद्विहगैःप्रचेलुः ॥१८॥ पुरे पुरे निर्मितसुप्रवेशमहोत्सवाः सङ्घयुताः क्रमेण । ते चैयरुनीति मेदपाटे दौस्थ्याऽप्रवेशाय मिलत्कपाटे ॥१९॥ पदे पदे यत्र सरासि नद्यो वनानि हेलागिरयोऽतिरम्याः । धनैश्च धान्यैश्च समृद्धिभाञ्जि वदान्यमान्यानि पुराणि यत्र ॥२०॥ न क्लेशलेशो न रिपुप्रवेशो न दण्डभीतिन जनेष्वनीतिः । न यत्र कुत्रापि खलावकाशः कदापि नो दुर्व्यसनात्स्वनाशः॥२१॥ तत्रास्ति शैलः किल चित्रकूटः स्फूरत्पुरद्धा विजितत्रिकूटः । उर्ध्या सुरावासजिगीषयेदं धृतं धनुः किं विगतमभदेम् ? ॥ २२ ॥ पासादाः परमेष्ठिनां रणरणघण्टाप्रतिच्छन्दिनः
स्फूर्जद्वैमनकुम्भसङ्गतमहादण्डध्वजोल्लासिनः । दूरादृक्पथमागताः कलिमलप्रक्षालनं तन्वते
१ स्थाने स्थाने । २ धन्यानि ।
For Private and Personal Use Only

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118