Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट । mmmummmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
तत्कुक्षिसमुद्भुताः ष [ ट्] पुत्रा [ : ] कल्पपादपाकाराः । [ धर्मा ] नुष्ठानपराः श्रीव( म )न्तः श्रीकृतोऽन्येषाम् ॥ १३ ॥ प्रथमो र [ना ] ख्यसुतः सम्यक्त्वोद्योतकारकः कामम् । श्रीचित्रकूटनगरे प्रासादः [कारितो ] येन ॥ १४ ॥ तस्यास्ति कोमला कल्पवल्लीव विशदा सदा । भार्या रजमलदेवी पुत्र [ : ] श्रीरंगनामाऽसौ ॥ १५ ॥ भ्रातान्यः पोमाह्नः पतिभक्ता दानशीलगुणयुक्ता । पद्मा-पाटमदेव्यौ पुत्रौ माणिक्य-हीराबौ ।। १६ ॥ बन्धुर्गणस्तृतीयो भार्या गुणरत्नराशिविख्याता । गउरा-गारतेदव्या पुत्रो देवाभिधो ज्ञेयः ॥ १७ ॥ तुर्यो दशरथनामा भार्या तस्यास्ति देवगुरुभक्ता । देवल-[दुरमदेव्यौ पुत्रः कोल्हाभिधो ज्ञेयः ॥ १८ ॥ भ्रातान्यो भोजाख्यः भार्या तस्यास्ति सकलगुणयुक्ता । भावल-हर्षमदेव्यौ पुत्रः श्रीमण्डनो जीयात् ॥ १९ ॥ सदा सदाचारविचारचारुचातुर्यधैर्यादिगुणैः प्रयुक्तः । श्रीकर्मराजो भगिनी च तेषां जीयात्सदा सूहविनामधे [या] ॥२०॥ कर्माख्यभार्या प्रथमा कपूरदेवी पुनः कमलदे द्वितीया । श्रीभीषजीकः स्वकुलोदयाद्रिसूर्यप्रभः कामलदेविपुत्रः ॥ २१ ॥ श्रीतीर्थयात्राजिनबिम्बपूजापदप्रतिष्ठादिककर्मधुर्याः । सुपात्रदानेन पवित्रमात्राः सर्वेदृशाः सत्पुरुषाः प्रसिद्धाः ॥ २२ ॥ श्रीरत्नसिंहराज्ये राज्यव्यापारभारधौरेयः ।
For Private and Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118