Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
विद्या० टीका ग्लो २३] त्ययः, यथोजयिन्याः प्रस्थितो देवदत्तो माहिष्मतीपुरि प्राप्ता, 'सूर्येऽपि सा तथे'ति-यथा पुंसि तथा सूर्येऽपि सा गतिरभ्युपगम्यते । यद्यपि गगने सञ्चरतः सूर्यस्य नेत्रावलोकप्रसराभावेन गतिर्नोपलभ्यते तथाप्युदयाचलात् सायमस्ताचलचूलिकावलम्बन.(न) गति सूचयति । एवं सामान्यतो दृष्टं नानुमान ज्ञेयमित्यर्थः।।२२॥
अथ क्रमायातमपि शब्दप्रमाणं स्वल्पवक्तव्यत्वादुपेक्षा(क्ष्या)दावुपमानलक्षणमाहप्रसिद्धधर्मसाधा -दप्रसिद्धस्य साधनम् । उपमानं तदाख्यातं, यथा गौर्गवयस्तथा ॥ २३ ॥
२५. अनेन सूर्यस्य गतिममन्वाना अद्यतनीयाः पाश्चात्यभौगोलिकास्तदनुसारिणः पौर्वात्या अपि निराकृता वेदितव्याः । अत्र तर्करहस्यदीपिकावृत्तिः-"अत्र देशान्तरप्राप्तिशब्देन देशान्तरदर्शनं ज्ञेयम्, अन्यथा देशान्तरप्राप्तेर्गतिकार्यत्वेन शेषवतोऽनुमानादस्य भेदो न स्यात् । यद्यपि गगने सञ्चरतः सूर्यस्य नेत्रावलोकप्रसराभावेन गतिर्नोपलभ्यते तथाप्युदयाचलाकालान्तरेऽस्ताचलचूलिकादौ तदर्शनं गतिं गमयति । अथवा देशान्तरप्राप्तेतिकार्यत्वं लोको न प्रत्येतोतीदमुदाहरणं कार्यकारणभावाविवक्षया चोपन्यस्तम् । प्रयोगस्त्वेवम्-सूर्यत्य देशान्तरप्राप्तिर्गतिर्विका देशान्तरप्राप्तित्यादेवदत्तदेशान्तरप्राप्तिवत् ।” (पृ. २८) .
१. पेक्ष्योपमा ध. । २. द्धवस्तुसाध ध. । ३. नं समाख्यातं'.

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194