Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
[ षड्दर्शनस० इत्यादि विपश्य श्रेयस्करं रहस्यमभ्युपगन्तव्यं कुशलमतिमिरिति पर्यन्तश्लोकार्थः। तत्समाप्तौ समाप्ता चेयं श्रीषड्दर्शनसमुच्चयसूत्रटीका॥८७॥ श्रीरुद्रपल्लीयगणे गणेशः, श्रीचन्द्रसरिर्गुणराशिरासीत् । तद्वन्धुरिन्दुमभकीर्तिभूरि- याचिरं श्रीविमलेन्द्रमरिः ॥१॥ नन्देन्तु श्रीगुरवः, श्रीगुणशेखरमुनीश्वरास्तदनु । श्रीसङ्घतिलकसरि-स्तत्पट्टे जयतु चिरमधुना ॥२॥ तत्पदपयोजभृङ्गो, विद्यातिलको मुनिानजस्मृतये । षड्दर्शनीयसूत्रे, चक्रे विकृति समासेन ॥ ३ ॥ तदनुचितमौच्यत्यत्र, प्रमादतो मन्दमतिविमर्शाच । हृदयं विधाय मधुरं, तत् सुजनाः शोधयन्तु मयि ॥ ४ ॥ वैक्रमेऽब्दे युग्मनन्द-विश्वदेवप्रमाणिते। आदित्यवर्द्धनपुरे, शास्त्रमेतत् समर्थितम् ॥ ५॥ खेलतोऽमू राजहंसौ, यावद्विश्वसरस्तटे । तावबुधैर्वाच्यमानं, पुस्तकं नन्दतादिदम् ।।६।। सप्ताशीतिश्लोकमूत्र- टीकामानं विनिश्चितम् । सहस्रमेकं द्विशती, द्वापंचाशदनुष्टुभाम् ॥ ७ ॥ अंकतोऽपि ग्रंथाग्र० १२५२ । छ । छ । छ ।
इतिश्रीयाकिनीमहत्तराधर्मसूनुभवविरहाङ्कसुप्रसिद्धश्रीमज्जैनशासनाम्बरतलमिहीरायमाणाचार्यश्रीहरिभद्रसूरिसंहब्धं श्रीषड्दर्शनसमुअयसूत्रं श्रीरुद्रपल्लोगणगणेशश्रीसङ्घतिलकसूरिशेखरपट्टप्रद्योतनाचा र्यपुङ्गवश्रीविद्यातिलकापरनामश्रीसोमतिलकसरिवरविनिमिता व्याख्या च परिसमाप्ता।
* चन्द्रः । ४ सूर्यः । + 'माना, टीकेयं नन्दताञ्चिरम् ॥ जं. ।

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194