Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
१५२
- [षड्दर्शनस० मूढलोका हि विप्रतारकवचनोपन्यासत्रासितज्ञानाः सांसारिक मुखं परित्यज्य व्यर्थ स्वर्गमोक्षपिपासया तपोजपध्यानहोमादि. मिरिहत्यसुखं हस्तगतमुपेक्षन्त इति ॥ ८५ ॥
1४६ साभ्याऽऽवृत्तिनिवृत्तिभ्यां, या प्रीतिर्जायते जने। . निरर्था सा मता तेषां , सा चाकाशात्परा न हि॥८६॥
व्याख्या-'साध्य'स्य मनीषितस्य कस्यचिद्वस्तुन 'आवृत्ति' माप्तिः कस्यचिद्वस्तुनोऽनभीष्टस्य 'निवृत्ति 'रभावस्वाभ्यां जने बोके या प्रीतिर्जायते उत्पद्यते सा तेषां चार्वाकाणां 'निरर्थ(या) [का निरभिमाया शून्या मता अभीष्टा, परभवाजितपुण्यपापसाध्यं सुखदुःखादिकं सर्वथा न विद्यत इत्यर्थः । सा च प्रीतिराकाशाद् गगनात् परा न हि, यथाकाशं शून्यं तथैषापि पीतिरभावरूपेत्यर्थः ॥ ८६॥ .
१६ अत्र “अथ ये शान्तरसपूरितस्वान्ता निरुपम शमसुखं वर्णयन्ति तानुद्दिश्य यश्चार्वाका त्रुवते तदाह"-इत्यवतरणिका बृ० वृ. पृ. १२५/१ ।
: षां, धर्मः कामात् परो न हि ॥ ध. एवमेव बृ? वृ० ।
x सा च प्रीतिराकाशवत् शून्या, यस्मात् कारणात् धर्मः कामादपरः कोऽपि नास्ति, काम एव तत्त्वार्थ इत्यर्थः ॥ उपसंह. रन्नाह ध..

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194