Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad

View full book text
Previous | Next

Page 177
________________ v ૧૪૧ तदेवाह- [ षड्दर्शन० लोकायता वदन्त्येवं नास्ति देवो न निर्वृतिः । धर्माधर्मौ न विद्येते, न फलं पुण्यपापयोः ||८०|| , व्याख्या - लोकायता नास्तिका एवममुना प्रकारेण वदन्ति कथम् ? इत्याह- देवः सर्वज्ञादिर्मास्ति, निर्वृत्तिर्मोक्षो नास्तिकस्वरूपमुच्यते- कापालिका भस्मोद्धलनपरा १४१ " प्रथमं योगिनो ब्राह्मणाद्यन्यजान्ता केचन नास्तिका भवन्ति, ते च जीवपुण्यपापादिकं न मन्यन्ते, चतुर्भूतात्मकं जगदाचक्षते, केचित्तु चार्वाकैकदेशीया आकारां पञ्चमं भूतमभिमन्यमानाः पञ्चभूतात्मकं जगदिति निगदन्ति, तन्मते भूतेभ्यो मदशक्तिव चैतन्यमुत्पद्यते, जरबुदबुद वज्जीवाः, चैतन्यविशिष्टः कायः पुरुष इति, ते च मद्यमांसे भुञ्जते मात्राधगम्यगमनमपि कुर्वते, वर्षे वर्षे कस्मिम्नपि दिवसे सर्वे संभूय यथानामनिर्गमं स्त्रीभिरभिरमन्ते धर्मं कामादपरं न मन्वते, तन्नामानि चार्वाका लोकायता इत्यादीनि, 'गल चर्व अदने ' चर्वन्ति भक्षयन्ति तत्त्वतो न मन्यन्ते पुण्यपापादिकं परोक्षं वस्तुजातमिति चार्वाकाः, " मयाकश्यामाक " इत्यादिसिद्ध हैमोणादिदण्डकेन शब्दनिपातनम् लोका:निर्विचाराः सामान्यलोकास्तद्वदाचरन्ति स्मेति लोकायता लोकायत्तिका इत्यादि, बृहस्पतिप्रणीतमतत्त्वेन बार्हस्पत्याश्चेति, अथ तन्मतमेवाह । " बृ० दृ० प्र.१२१ ) "

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194