Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad

View full book text
Previous | Next

Page 176
________________ विद्या० टीका श्लो० ७९ ] १४३ दर्शनानां च षट्संख्या जगति प्रसिद्धा, सा संख्या कथं फलवती ? इत्याह षष्ठदर्शनसंख्या तु, पूर्यते तन्मते किल । लोकायत मतक्षेपात् कथ्यते तेन तन्मतम् ॥७९॥ " --- व्याख्या - ये नैयायिकवैशेषिकयो रेकरूपत्वेनाभेदं मन्यमाना दर्शनपञ्चकमेवचक्षते तन्मते षष्ठदर्शनसंख्या लोकाचतमतक्षेपात् पूर्यते, 'तुः' पुनरर्थे, किलेति परमाप्ताम्नायते, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते, तत्स्वरूपमुच्यत इति ॥७९॥ वादिमतमेव विभणिषुरेवमाह (पृ. ११५ ) “ अनधिगतार्थाधिगन्तृ प्रमाणं, पूर्वं पूर्वं प्रमाणमुत्तरं तु फलं, सामान्यविशेषात्मकं वस्तु प्रमाणगोचरम्, नित्यपरोक्षं ज्ञानं हि भाट्टप्रभाकरमतयोरर्थप्राकट्याख्यसंवेदनाख्य फलानुमेयम्, वेदोऽपौरुषेयः, वेदोक्ता हिंसा धर्माय, 'शब्दो नित्यः, सर्वज्ञो नास्ति, अविद्याऽपरनाम मायावशात्प्रतिभासमानः सर्वः प्रपञ्चोऽपरमार्थिकः, परब्रह्मैव परमार्थसत् । " (पृ. १२१।१ ) तथा च - " प्रपञ्चमिथ्या कठवल्लिका च ख्यातं जने भागवतं पुराणम् । इत्यादिशास्त्राणि बहूनि तेषां तत्सम्प्रदायस्तु कृशोऽत्र लोके ॥ ८३ ॥ " इति राजशे० प० द० स० पृ० ८ । 9

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194