Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad

View full book text
Previous | Next

Page 145
________________ ११२ [ षड्दर्शनस ૧૧૦ " दर्शयन्नाह - ग्रहणेक्षयेति, इह 'ग्रहणं ' प्रकमाद्बहिःप्रवर्त्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यात् तस्येक्षाऽपेक्षा तया - बहिः प्रवृत्तिपर्यालोचनयेति यावत्, तदयमर्थो - यद्यपि स्वयं प्रत्यक्षं तथापि लिङ्गशब्दादिद्वारेण बहिविषयग्रहणेऽसाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यते इत्यर्थः ॥ ५६ ॥ पूर्वोक्तमेव वस्तुतत्त्वमनन्तधर्मात्मकतया दृढयन्नाह - येनोत्पादव्ययधौव्य - युक्तं यत् तत् सदिष्यते । अनन्तधर्मकं वस्तु, तेनोक्तं मानगोचरः ॥५७॥ ૧૧ व्याख्या- येन कारणेन यत् उत्पादव्ययश्रव्ययुक्तं तत् सत् सत्त्वरूपमिष्यते तेन कारणेनानन्तधर्मकं वस्तु मानगोचरः प्रत्यक्ष परोक्षप्रमाणविषयं उक्तं - कथितमिति सम्बन्धः । उत्पादन व्ययश्च धौव्यं च ' उत्पादव्ययत्रौव्याणि तेषां युक्तं मेलः तदेव सच्चमिति प्रतिज्ञा, इष्यते केवलज्ञानिभिरभिलष्यत इति । वस्तु 66 ११० इह ग्रहणं प्रस्तावादपरोक्षे बाह्यार्थे ज्ञानस्य प्रवर्तनमुच्यते न तु स्वस्य ग्रहणं, स्वग्रहणापेक्षया हि स्पष्टत्वेन सर्वेषामेव ज्ञानानां प्रत्यक्षतया व्यवच्छेद्याभावाद्विशेषणवैयर्थ्यं स्यत्, ततो ग्रहणस्य बहिः प्रवर्तनस्य या ईक्षा - अपेक्षा तया, बहिः प्रवृत्तिपर्यालोचनययेति यावत्, तदयमत्रार्थः - परोक्षं यद्यपि स्वसंवेदनापेक्षया प्रत्यक्षं तथापि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणेऽसाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यते । " (बृ. ब्रु. पृ. ९.) १११ तत्त्वार्थाधिगमसूत्र पृ. १९ इति प्र० मो० पृ. ४० ।

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194