Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
विद्या० टीका श्लो० ५९ ]
१२१ अथ वैशेषिकमतस्य देवतादिसाम्येन ये नैयायिकेभ्यो विशेष नाभ्युपगच्छन्ति तान् बोधयन्नाहदेवताविषये भेदो, नास्ति नैयायिकैः समम् । वैशिषिकाणां तत्त्वेषु, विद्यतेऽसौ निदर्यते॥ ५९॥
व्याख्या-शिवदैवतसाम्येऽपि तत्त्वादिविशेषविशिष्टत्वाद्वैशेषिकाः, तेषां वैशेषिकामां काणादानां नैयायिकैरक्षपादैः समं साढे देवताविषये शिवदेवताभ्युपगमे भेदो विशेषो नास्ति, तत्त्वेषु शासनरहस्येषु भेदो विद्यते, तु शब्दोऽध्याहार्यः, असौ विशेषो नैयायिकेभ्यः पृथग्भावो निदयते प्रकाश्यत इत्यर्थः॥५९।। कुर्वते । एकान्तवादिनश्चैते सांख्यादयः सप्त घटादिपदार्थानां स्वरूपप्रदर्शनकाले स्वस्वमतानुसारेण घटोऽस्ति घटो नास्तीत्येवं प्रतिपादयन्ति, जैनास्तु तत्तदुक्तमङ्गीकृत्य केवलं तत्र स्यात्पदप्रक्षेपं कुर्वन्ति, यथा सांख्यैर्घटोऽस्तीति सत्यमेव परंतु न+ निश्चितं तत्स्वरूपम् , अतः स्यादस्तीति वक्तव्यम् । " (पृ. ८३, पुना, भाण्डारकर इन्स्टो० गवर्नमेन्ट ओरीएन्टल हिन्दु सिरिझ)
___ + टीकाकृतः स्याद्वादविषयस्यैतदज्ञानं सूचयति, स्याद्वादो नाम नानिश्चितो वादः किन्तु तदपरधर्मसापेक्षया तद्धर्मस्य निश्चयेन कथनम्, एकान्तवादिनोऽनन्त: धर्मात्मकस्य वस्तुनोऽभीष्टकधर्मस्यैकान्तप्रतिपादनेन तच्छेषधर्मानपलपन्ति, स्याद्वादिनस्तु त्वनेकान्तप्रतिपादनेन तानपि स्थापयन्ति-बोधविषयोकुर्वन्ति ।

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194