Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
१३०
[ षड्दर्शनस० पूर्वमीमांसावादिनश्च द्विधा-प्र(मा)माकरा माताश्च, क्रमेण पञ्च-षट्प्रमाणप्ररूपकाः। अत्र तु सामान्येन सूत्रकृत् पूर्वमीमांसावादिन एव जैमनीयानुद्दिष्टवान् । ते पुनर्जेमनीया प्राहुः कथयन्ति, कथमित्याह-'सर्वज्ञादिविशेषणः कोऽपि देवो न विद्यते यस्या वचो वचनं मानं प्रमाणं भवेत् । 'सर्वज्ञादिविशेषण' इति सर्वज्ञत्वादिना गुणेन विशेष्यत इति, आदिशब्दाद् विभुत्वनित्यत्वचिदात्मकत्वादिगुणविशिष्टः, कोऽपि देवो नास्ति यद्वचनं प्रमाणतामनुभवेत्, मानुषत्वाविशेषेण विप्रलम्भकत्वाद् द्रव्यपुरुषवत् सर्वज्ञादिगुणविशिष्टपुरुषाधभाव इत्यर्थः। अथ किङ्करायमाणमुरासुरसेव्यमानताधुपलक्षणेन त्रैलोक्यसाम्राज्यसूचकच्छत्रचामरादिविभूत्यन्यथानुपपत्तेश्वास्ति कश्चित्पुरुषविशेषः सर्वज्ञ इति चेन, त्वाथ्योक्तवचनप्रपंचोपन्यासरेव निरस्तत्वात् , यथा" देवागमनभोयान-चामरादिविभूतयः ।
मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥" (६२)
अथ 'यथाऽनादेरपि मुवर्णमलस्य क्षारमृत्पुटपाकादिमक्रियया विशोध्यमानस्य निर्मलत्वमेवमात्मनोऽपि निरन्तरज्ञानाधभ्यासेन विगतमलत्वात् किं न सम्भवेत् ? इति मतिः,' तदपि न, न ह्यभ्यासमात्रसाम्ये शुद्धरपि तादवस्थ्यम् , यदुक्तम्
+ ‘स्य मान बचो भवेत् ध.।। १३० आप्तमीमांसा श्लो० १, अष्टसहस्री पृ. ३ ।

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194