Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad

View full book text
Previous | Next

Page 165
________________ 133 [ षड्दर्शनस० पपनलिङ्गस्यादर्शनात् , यदि परमभावप्रमाणगोचरः सर्वज्ञ इति स्थितम् , प्रयोगात्रं नास्ति सर्वज्ञः, प्रत्यक्षादिममाणगोचरातिक्रान्तत्वात् , शशशृङ्गवदिति ॥ ६८ ॥ अथ कथं यथावस्थिततत्वज्ञाननिर्णयः ? इत्याहतस्मादतीन्द्रियार्थानां, साक्षाद्दष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिर्णयः ॥६णा व्याख्या-तस्मात् प्रामाणिकपुरुषाभाषात्, अतीन्द्रियार्थानां चक्षुरगोचरपदार्यानां साक्षाद् द्रष्टुज्ञातुः सर्वहादेः पुरुषस्यामावात, नित्येभ्यः शाश्वतेभ्यो वेदवाक्येभ्योऽपौरुषेयवचनेभयो यथार्थत्वविनिर्णयो यथावस्थितपदार्थधर्मादिस्वरूपविवेचनं "भवती 'त्यध्याहारः । अपौरुषेयत्वं च वेदानाम्... "मपाणिपादो हामनो गृहीता, पश्यत्यचक्षुः स शणोत्यकर्णः। स वेत्ति विश्वं न च तस्य वेत्ता, तमाहुरयं पुरुषं महान्तम् ।"(६६ + भ प्र । पदार्थस्या ७० वृ० पृ ११६/१ । १५३. “ ततः प्रमाणपञ्चकाप्रवृत्तेरभावप्रमाणगोचर एव सर्वज्ञः, (बृवृ० पृ. ११६/१ . . * निश्चयः ध। ४. ' श्वेताश्वतरोपनिषद् ३-१९" इति प्र० मी. पृ २०, तंत्र को ' इत्यस्य स्थाने 'जवनो,' 'विश्वम्' इत्यस्य स्थाने 'वेद्यम्' इति पाठः । तथा च स्या० र० पृ. ४११ अपि ।

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194