Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
विद्या का श्लो० ७५ ] तथास्वरूपो ज्ञेयः,' इत्युपमानम् । अत्र सूत्रानुक्तावपि यत्तदावर्यसम्बन्धार्थमध्याहायौं ।। ७४ ॥
अर्थापत्तिमाहदृष्टार्थानुपपत्या तु, कस्याप्यर्थस्य कल्पना। क्रियते यदलेनासा-वर्थापत्तिरुदाहृता ॥७५॥
व्याख्या असौ पुनरर्थापत्तिरुदाहृता-कथिता, अर्थापतिः प्रमाणं मोक्तमित्यर्थः,
यदलेन कस्याप्यदृष्टस्यार्थस्य कल्पना क्रियते-सङ्घटना विधीयते, कया? दृष्टार्थानुपपत्त्या, 'दृष्टः' परिवितः प्रत्यक्षलक्ष्यो योऽर्थों देवदत्ते पोनत्वादिस्तस्य 'अनुपपत्या' अघटमानतयाऽन्यथानुपपत्त्येत्यर्थः, यथा-'पीनो देवदत्तो दिवा न भुंक्ते' [रात्रावश्यं भुंक्त इत्यर्थः]-इत्यत्र दृष्टं पीनत्वं विना भोजनं दुर्घटम्, दिवा च न भुक्ते, अतो रात्राववश्यमदृष्टं भोजनं ज्ञापयतीत्यर्थापतिः प्रमाणम् ॥ ७५ ॥ उक्तं च+" xबहिर्माव(वा)विनाभूतो, गृहे(s)भावोऽववारितः । जीवतोऽतोऽनुमानं स्था-दापत्तिरपि ध्रुवम् ॥" + इत्यधिकं जं. प्रतौ।
१३७ " अत्रेदं सूत्रं-" अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपवते इत्यदृष्टार्थकल्पना ” इति, अत्र प्रमाणपञ्चकेन दृष्टः शब्देन श्रुतश्चार्थों मिथो वैलक्षण्यज्ञापनार्थ पृथक्कृत्योक्तौ स्तः, शेषं तुल्यम् , इदमुक्तं भवति--

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194