Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
विधा० टीका श्लो० ६८ ] 'ईय'-प्रत्ययः, जैमनिशिष्याश्चैकेउत्तरमीमांसावादिन एके पूर्वमीमांसावादिनः, तत्रोत्तरमीमांसावादिनो वेदान्तिनस्ते हि केवलब्रह्माद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डनाय युक्ती खेटयन्तोऽनिर्वाच्यतत्वे व्यवतिष्टन्ते, यदाहुः
अंतर्भावितसत्त्व चेत् , कारणं तदसत् ततः । नान्तर्भावितसत्त्वं चेत्, करणं तदसत् ततः ॥ (५७) यथा यथा विचार्यन्ते, विशीयन्ते तथा तथा।। यद्येतत् स्वयमथेभ्यो. रोचते तत्र के बयम् ॥ (५८) एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्वचित् । आस्ते न धीरवारस्य भङ्गः सङ्गरकेलिषु ॥ ५९)
एवं वादिप्रतिवादिनोः समस्तलोकशास्त्रैक-मन्यमाश्रित्य नृत्यतोः । का तदस्तु गतिस्तद्व द्वस्तुधाव्यवहारयोः ॥ ६०) उपपादयितुं तैस्तै-मैतैरशकनीययोः । अनिर्वक्तव्यतावाद पादसेवागतिस्तयोः ॥ ६१
इत्यादि प्रलयकालानिलक्षुभितचरमसलिल राशिकल्लोलमालानुकारिणः परब्रह्माद्वैतसाधक हेतूपन्यासाः मोच्छनन्तश्चतुर(चेतसि) चमत्कारं जनयन्तः क्व पयवस्यन्ति ? तास्तु युक्तीः पत्रकृताऽनुल्लिङ्गितत्वाद्ग्रन्थविस्तरमयाच्च नेह प्रपञ्च्यन्ते, अभियुक्तस्तु लण्डनमहातदिवसेयाः।
* 'ज्या एके जं. पु । +. निधिक° पु.।

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194