Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
१२६
१२४
[षड्दर्शनस० एतद्वयक्ति विशेषव्यक्तिं चाहतत्र परं सत्ताख्यं, द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्य-वृत्तिरन्त्यो विनिर्दिशेत्॥६५॥
व्याख्या--तत्र तयोर्मध्ये परं सत्ताभावो महासामान्यमितिवोच्यते, द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात् , अपरसामान्यं च द्रव्यत्वादि, एतच्च 'सामान्यविशेष' इत्यपि व्यपदिश्यते, तथाहि-द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यं गुणकर्मभ्यो व्यावृत्तत्वाद्विशेषः, ततः कर्मधारये 'सामान्यविशेष ' इति । एवं द्रव्यत्वाधपेक्षया पृथिवीत्वादिकमपरं तदपेक्षया घटत्वादिकम् , एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः, एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्वादिकम्, एवं पंचसु कर्मसु वर्तमानत्वात् कर्मत्वं सामान्यं द्रव्यगुणेभ्यो व्यात्तत्वाद्विशेषः, एवं कर्मलापेक्षया उत्क्षेपणत्वादिकं ज्ञेयम् । तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं, कया युक्त्या ? इति चेदुच्यते -न द्रव्यं सत्ता, द्रव्यादन्येत्यर्थः, एकद्रव्यवत्वात् , एककस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववत् , यथा द्रव्यत्वं नवसु द्रव्येषु
१२६ 'निर्दिष्टः ध.। बृ० वृ० पृ. १११ । : दिकं ज्ञेयं, तद पु.।

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194