Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad

View full book text
Previous | Next

Page 158
________________ विद्या टीका श्लो० ६५ ] प्रत्येकं वर्तमानं द्रव्यं न भवति, किन्तु सामान्यविशेषलक्षणं द्रव्यत्वमेव, एवं सत्तापि । वैशेषिकाणां हि-अद्रव्यं वा द्रव्यं, अनेकद्रव्यं वा द्रव्यं, तत्राद्रव्यं द्रव्यमाकाशं कालो दिगात्मा मनः परमाणवः, अनेकद्रव्यं तु द्वयणुकादिस्कन्धाः , एकद्रव्यं तु द्रव्यमेव न भवति, एकद्रव्यवती च सत्ता, इति द्रव्यलक्षणविलक्षणत्वान द्रव्यम् । एवं न गुणः सत्ता, गुणेषु भावात् , गुणत्ववत् , यदि हि सत्ता' गुणः स्यान तर्हि गुणेषु वर्त्तत, निर्गुणत्वाद्गुणानां, वर्त्तते च गुणेषु सत्ता, सन् गुण इति प्रतीतेः। तथा न सत्ता कर्म, कर्मसु भावात् , कर्मत्ववत् , यदि हि सत्ता कर्म स्यान्न तर्हि कर्मसु वर्तत, निष्कर्मत्वात्कर्मणां, वर्तते च कर्मसु भावः सत्कर्मेति प्रतीतेः, तस्मात् पदार्थान्तरं सत्ता। अथ विशेषपदार्थमाह आर्यान विशेषस्त्विति, निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिशेदिति-'विनिर्दिशेत् ' कथयेत् आचार्य इति ज्ञेयम् , कथमित्याह-'अन्त्यो विशेषो नित्यद्रव्यवृत्ति'रिति, तथाहि-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः-अत्यन्तव्यावृत्तिहेतवः, ते द्रव्यादि वैलक्षण्यात् पदार्थान्तरम् , तथा च प्रशस्तकरः १२७. "द्रव्यं द्विधा अद्रव्यमनेकदव्यं च, न विद्यते द्रव्यं सन्यतया जनकतया च यस्य तदद्रव्यं द्रव्यम् , यथाकाशकालादि, अनेकं द्रव्यं जन्यतया च बनकतया च यस्य तदनेकद्रव्यं द्रव्यम्', इति ‘ख 'टिप्पन्याम् । " स्या० मं० पृ. ४३) + °त्ताऽपि गुणः ।

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194