Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
११४
११४
[ षड्दर्शनस० माँदासीन्यादिपर्यायपरम्परानुभवः स्खलन पः, कस्यचिद्वाघकस्याभावात् । ननु- उत्पादादयः परस्परं मिद्यन्ते न वा ? यदि भिद्यन्ते कथमेकं वस्तु व्यात्मकम् ?', न भिद्यन्ते चेत् तथापि कथमेकं त्र्यात्मकम् ? तथा च" यात्पादादयो भिन्नाः, कथमेकं त्रयात्मकम् । अथोत्पादादयोऽभिन्नाः, कथमेकं त्रयात्मकम् ? ॥" (५३) ।
इति चेत्तदयुक्तं, कथञ्चिद्भिवलक्षणत्वेन तेषां कथंचिद्भेदाभ्युपगमात् । तथा ह्युत्पादविनाशध्रौव्याणि स्याद्भिन्नानि, भिन्नलक्षणत्वानुपादिवत्, न च भिन्नलक्षणत्वमसिद्धम् , असत आत्मलामा, सतःसत्तावियोगो, द्रव्यरूपतयानुवर्त्तनं च, खलूत्पादादीनां परस्परमसङ्कीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव ।न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः, तथा ह्युत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात् कूर्मरोमवत् , तथा विनाशः केवलो नास्ति स्थित्युत्पत्तिरहितत्वात् तद्वत् , एवं स्थितिः केवला नास्ति विनाशोत्पादशून्यत्वात् तद्वदेव, इत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यं । तथा चोक्तम्-- १५घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वलम् ।
शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् ॥ (५४) ११४ स्या० मं० पृ. १६९।
११५-११६ श्रीसमन्तभद्रकृता आप्तमोमांसा श्लो. ५९-६० इति स्या० मं० पृ० १७० ।

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194