Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad

View full book text
Previous | Next

Page 83
________________ __ [ षड्दर्शन - अनुपलध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः, यथा तत्रैव प्रयत्नानन्तरीयकत्वहेतावुपन्यस्ते सत्याह जातिवादी-'नप्रयत्नकार्यः शब्दः, मागुच्चारणादस्त्येवासावावरणयोगात्तु नोपलभ्यते, 'आवरणानुपलम्भेऽप्यनुपळम्भान्नास्त्येव शब्द' इति चेत् , नावरणानुपलम्मेऽप्यनुपलम्भसद्भावात् , आवरणानुपलब्धेश्चानुपलम्भादभावा, वंदभावे चावरणोपलब्धे वा भवति, ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य मागुच्चारणादग्रहणमिति प्रयलकार्याभावान्नित्यः शब्द'इति २१ ।। साध्यधर्म्य(म)नित्यानित्यत्वविकल्पेन शब्दनित्यत्वापादनं नित्य १. तद्भावे ध.। ३५ किश्चित्स्पष्टावबोधार्थ लिख्यतेऽत्र वृहद्वृत्तीयस्थलम्• अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । तत्रैव प्रयत्नानन्तरीयकत्वे हेतावुपन्यस्ते सत्याह जातिवादी-न प्रयत्नानन्तरीयक: कार्यः शब्दः, प्रागुच्चारणादस्त्येवासौ, भावरणयोगातु नोपलभ्यते । 'आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येवोच्चारणाप्राकशब्द' इति चेत् ? न, भत्र हि याऽनुपलब्धि सा स्वात्मनि वर्त्तते न वा ? वर्तते चेत्तदा यत्रावरणेऽनुपलब्धिर्वर्तते तस्यावरणस्य यथानुपलम्भस्तथाऽवरणानुपलब्धेरप्यनुसलम्भः स्यात् , भावरणानुपलब्धेश्चानुपलम्मादभावो भवेत् . तदभावे चाचरणोफ्लन्धे वो भवति, तत्तथा मृदन्तरितमूलकोलकादिवदावरणोपल-िधकृतमेव शब्दस्य प्रागुच्चारणादग्रहणम्, अयानुपलब्धिः स्वात्मनि न वर्तते चेत् तद्यनुपलब्धिः स्वरूणापि नास्ति, तथाप्यनुपलब्धेरभाव उपलब्धिकास्ततोऽपि शब्दस्य प्रागुच्चारणादप्यस्तित्वं स्यादिति द्वेधापि प्रयत्नकार्यत्वाभावाहित्यः शब्द ' इति" २१ (पृ. ३४)

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194