Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad

View full book text
Previous | Next

Page 142
________________ १०९ विद्या टोका लो० ५५ ] प्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनं, यदनन्तधर्मास्मकं न भवति तत् सदपि न भवति, यथा वियदिन्दोवरम्, इति केवलव्यतिरेकी हेतुः, साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयायोगात् । अनन्तधर्मात्मकत्वं चात्मनि तावत् साकारानाकारोपयोगिता कर्तुत्वं मोक्तृत्वं प्रदेशाष्टकनिश्चलताऽमूर्त्तत्वमसंख्यातपदेशात्मकता जीवत्वमित्यादयः सहमाविनो धर्माः, हर्षविषाद. शोकसुखदुःखदेवनारकतियनरत्वादयस्तु क्रमभाविनः। धर्मास्तिकायादिष्वप्यसंख्येयप्रदेशात्मकत्वं गत्याद्युपग्रहकारित्वं मत्यादिज्ञानविषयत्वं तत्तदवच्छेदकावच्छेद्यत्वमवस्थितत्वमरूपित्वमेकद्रव्यत्वं निष्क्रियत्वमित्यादयः। घटे पुनरामत्वं पाकजरूपादिमत्त्वं पृथुबुध्नोदरकम्युग्रीवत्वं जलादिधारणाहरणसामर्थ्य मत्यादिज्ञानदेयत्वं नवत्वं पुराणत्वमित्यादयः। एवं सर्वपदार्थेषु नानांनयमताभिशेन प्राब्दानाश्च पर्यायान् प्रतीत्य वाच्यम् । शन्देष्वप्युदानानुदात्तस्वरितविकृतसंवृतघोषवदघोषताल्पमाणमहापाणतादयस्तत्तदर्यप्रत्यायमवक्त्यादयथावसेयाः । अस्य हेतोरनेकान्तप्रचण्डमुद्र + हेतुसाध्यस्य सिद्धत्वात् दृष्टान्ता ध.। १.६ "शब्देषु चोदात्तानुदात्तस्वरितविवृतसंवृतघोषवदघोषताल्पप्राणम्हाप्राणताभिलाप्यानभिलाप्यार्थवाचकावाचकताक्षेत्रकालादिमेदहेतुकतत्तदनन्तार्थप्रत्यायनशक्यादयः,” इति बृ. वृ. पृ. ८८ कायादिष्वप्यसंस्कारकतिर्यनरत्वादय माविको धर्मात्त्वमसंख्यात

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194