Book Title: Shaddarshan Samucchay
Author(s): Vijayjambusuri
Publisher: Muktabai Gyanmandir Sansad
View full book text
________________
विद्या० टोका श्लो० ५५ ]
१०७
3
अश्नुते विषयमित्यक्षमिन्द्रियम् अक्षमक्षं प्रति गतं मत्यक्षं, हेतुफलभावाभावप्रसक्तिर्भवेदीति प्रत्येयम् । धारणास्वरूपा च मतिरविसंवादस्वरूपम्मतिफलस्य हेतुत्वात्प्रमाणं, स्मृतिरपि तथाभूतप्रत्यवमर्शस्वभावसंज्ञाफलजनकत्वात्, संज्ञापि तथाभूततर्कस्वभावचिन्ताफलजनकत्वात् चिन्ताप्यनुमानलक्षणाऽऽभिनिबोधफलजनकत्वात् सोऽपि ज्ञानादिबुद्धिजनकत्वात्, तदुक्तम् - " मतिः स्मृतिः संज्ञा चिन्ताऽऽभिनिबोध इत्यनर्थान्तरम् ।" अनर्थान्तरमिति कथञ्चिदेकविषयं प्राक् शब्दयोजनान्मतिज्ञानमेतत् । शेषमनेकप्रभेदं शब्दयोजनादुपजायमानमविशदं ज्ञानं श्रुतमिति केचित् । सैद्वान्तिका - स्त्वग्रहेहावायवारणा प्रभेदरूपाया मतेर्वाचकाः पर्यायशब्दा मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्येते शब्दा इति प्रतिपन्नाः । स्मृतिसंज्ञाचिन्तादीनां च कथचिद गृहोतग्राहित्वेऽप्यविसंवादकत्वादनु मानवत्प्रमाणताभ्युपेया, अन्यथा व्याप्तिग्राहकप्रमाणेन गृहीतविषयत्वेनानुमानस्याप्रमाणताप्रसक्तेः । अत्र च यत्शब्दसंयोजनात्प्राक् स्मृत्यादिकमविसंवादिव्यवहार निर्वर्तनक्षमं वर्तते तन्मतिः, शब्दसंयोजनात्प्रादुर्भूतं तु सर्व श्रतमिति विभागः । स्मृतिसंज्ञादोनां चस्मरणतर्कानुमानरूपाणां परोक्षभेदानामपि यदिह प्रत्यक्षाधिकारे भणनंतन्मतिश्रुत विभागज्ञानाय प्रसङ्गेनेति विज्ञेयम् । " (पृ. ८४ )
|
1
'
9
" अथ परोक्षम् - अविशदमविसंवादि ज्ञानं परोक्षम्, स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्चधा । .... एकस्यैव ज्ञानस्य यत्राविसंवादस्तत्र प्रमाणता, इतरत्र च तदाभासता, यथा तिमिराद्युपप्लुतं ज्ञानं चन्द्रादावविसंवादकत्वात्प्रमाणं तत्संख्यादौ च तदेव विसंवादत्वादप्रमाणम, प्रमाणतरख्व्यव

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194