Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
न कोऽपि जनः प्रायेण स्वं पक्षं स्वयमेव उपस्थापयति । द्वयोः एव पक्षयोः अभिवक्तारौ भवतः । अभिवक्ता एव एकं पक्षं तर्कपूर्वकं स्थापयति, अन्यस्य पक्षस्य चाभिवक्ता ताः युक्तीः प्रतिक्षिपति । एwal)
न्यायालयाः त्रिविधाः भवन्ति । प्रथमः माण्डलिकः न्यायालयः । एष न्यायालय: प्रत्येक नगरे एव प्रायेण वर्तते । महानगरेषु एकाधिका अपि न्यायालयाः भवन्ति । यदि कस्मैचित् अपि पक्षाय माण्डलिक-न्यायालयस्य न्यायः मान्यः न भवति तदा सः तस्य न्यायस्य विरोधे उच्च-न्यायालयं प्रमाणीकरोति । अस्य न्यायालयस्यापि निर्णयः न मान्यः भवेत् चेत् तदा देशस्य सर्वोच्च-न्यायालयं प्रमाणीकरोति । सर्वोच्च-न्यायालयस्य निर्णयः एव अन्तिमः भवति । न तं खण्डयितुं कोऽपि समर्थः
कणार oideperas | शब्दार्थाः
॥
॥
||
||
||
||
न्यायालयः न्यायः आलयः वि + वद् पक्षः न्यायाधीशः वत् लिपिकः लेख्यम् अवधानम् न्यायालयः यथाकालम् उप + स्थापय् वैत्तिकः विवादः दुश्चरित्र अभियोगः कथनम् तथ्यम् सम्यक्
DOESH वि + चारय्
॥
= अदालतामाना (court of law) = इंसाफ़
(justice) = घर
(house) = झगड़ा करना
(to dispute) = पक्ष
T0008 borihsry (side) = न्यायाधीश जी
(judge) DATE होना
(to be) स्टेनोग्राफ़र
(Stenographer) महत्त्वपूर्ण काग़ज़
(document) ध्यान
(care) अदालत
(court of law) समयानुसार
(at proper time) = सामने रखना
(to present) = धन सम्बन्धी
(financial) झगड़ा
(dispute) = बुरे चरित्र वाला
(bad character) = मुकदमा
(legal case) = कहना, उक्ति
(statement) = असलियत
(fact) __ अच्छी प्रकार से
(properly) = विचार करना
(to think)
॥
13

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130