Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
स्वप्रशंसाम् आकर्ण्य गृधः विनम्रोऽभवत् अकथयच्च-मार्जारः मांसरुचिर्भवति । अतोऽहम् एवम् अकथयम् । पर त्वं तु धर्मरुचिः। आगम्यताम्, तुभ्यं धर्मस्य उपदेशं दास्यामीति । ततः मार्जारः तत्रैव विविक्ते वृक्षस्य एकस्मिन् कोटरे वस्तुमारभत ।
प्रतिदिनम् अवसरं लब्ध्वा मार्जारः तान् शावकान् अखादत् । द्वित्रेभ्यः एव दिनेभ्यः अनन्तरं पक्षिणः शंकालून दृष्ट्वा मार्जारस्तु तूष्णीं प्राणश्यत् । गृधमेव हन्तारम् अवगच्छन्तः पक्षिणस्ततः तमेव अमारयन् ।
शब्दार्थाः
॥
॥
॥
॥
॥
॥
॥
॥
॥
||
पश्चिम अन्तिम
(last) पक्षिन् । पक्षी
(bird) गृधः गीध
(vulture) दिवा दिन में
(during the day) प्र+स्था जाना
(to go) कृतज्ञता एहसान
(obligation) मार्जारः बिलाव
(he-cat) दूष् (दूषय्) गाली देना
(to abuse) ख्यातिः प्रसिद्धि
(fame) शुश्रूष् = सेवा करना
(to serve) नित्यम् प्रतिदिन
(daily) अभि+नि+विश् = मन लगाना
(to get inclined) दुर्व्यवहार = बुरा बर्ताव
(ill-treatment) मांसरुचिः = मांस में रुचि वाला (interested in meat) धर्मरुचिः
धर्म में रुचि वाला कि (interested in religion) विविक्तम् = एकांत
(lonely place) = खोखल
(hollow of a tree) आ+रभ् आरम्भ करना
(to begin) अवसरः र = मौका
(opportunity) Pा द्वित्राको दो-तीन
11 (two or three) शंकालु शी - शंका-युक्त
(suspicious)
O s नया रूप (New Form)_गच्छत (पष्ठ 88)TSTITEगा नए धातु (New Roots)—दूष् (दूषय्), शुश्रूष् A भोकको
2 74
||
कोटरम्
||

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130