Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
कम्पित
OCॐ
घट्
ईक्षित
FITTE BERE EETEEEEEEEEE
वर्ण
वृत्य
युध
जनय
श्रुत
वन्द वन्दितवत् वन्दित वन्दितव्य
वन्दमान वन्दम्
वन्य 30. कम्प कम्पितवत्
कम्पितव्य कम्पमान
कम्पय्
कम्प्य् 31. बाध्
बाधितवत्
बाधित बाधितव्य बाधमान बाधय् बाध्य याच याचितवत् याचित याचितव्य याचमान
याचय
याच्य यत्
यतितवत् यतित यतितव्य यतमान यातय् यत्य् घटितवत् घटित घटितव्य घटमान घटय्
घट्य ईक्ष ईक्षितवत्
ईक्षितव्य ईक्षमाण ईक्षय ईक्ष्य 36. सह् सोढवत् सोढ सोढव्य सहमान साहय् सह्य 37. खण्ड
खण्डितवत् खण्डित खण्डितव्य खण्डयत् खण्डय्
खण्ड्य् पूजितवत् पूजित पूजितव्य पूजयत् पूजय पूज्य सृज् सृष्टवत् सृष्ट
स्रष्टव्य सृजत् सर्जय
सृज्य वर्णितवत् वर्णित वर्णितव्य वर्णयत्
वर्णय
वर्ण्य वृत् वर्तितवत्
वर्तित वर्तितव्य वर्तमान वर्तय लभ लब्धवत् लब्ध
लब्धव्य लभमान लम्भय लभ्य् युद्धवत् युद्ध
योद्धव्य योधमान योधय युध्य 44. मुद् मुदितवत् मुदित
मोदितव्य मोदमान मोदय
मुद्य् 45. . जन् जातवत् जात
जातव्य जायमान
जन्य 46. श्रु श्रुतवत्
श्रोतव्य शृण्वत् श्रावय 47. शक् शक्तवत् शक्त
शक्तव्य शक्नुवत् शाकम्
शक्य 48. ग्रह गृहीतवत्
ग्रहीतव्य गृह्णत् ग्राहय् गृह्य 49. छिद् छिन्नवत् छिन्न छेत्तव्य छिन्दत् छेदय 50. कृय कृतवत् 18) कृत कर्तव्य कुर्वत्
कारय्
क्रिय विभक्ति-प्रयोगाः
विभक्तिः उदाहरणम 1. अनु पीछे (after)
द्वितीया शिष्यः गुरुम् अनुगच्छति । 2. उप पास (near)
द्वितीया पुत्रः जनकम उपगच्छति । 3. अन्तरा
बीच में (in between) द्वितीया मा त्वां च अन्तरा सः तिष्ठति । 4. अन्तरेण ( lai के विषय में (about) द्वितीया रामम अन्तरेण कः अवगच्छति । 5. उभयतः 10-ba दोनों ओर (on both sides) द्वितीया नगरम् उभयतः नदी वहति । 6. याच्* . or माँगना (to ask for) द्वितीया तापसः देवं मोक्षं याचते । 7. अभि+नि+विश् लगना (to be involved) द्वितीया धर्मम् अभिनिविशते तस्य मनः । 8. (समय-दूरी-वाचक-शब्दः)**
तृतीया सः सप्ताहेन गीतां पठितवान् । कांड (Words denoting time and distance)
सः क्रोशेन गीतां पठितवान । अच्छा लगना
चतुर्थी तस्मै कथा रोचन्ते। (to be pleasing) 10. स्पृह
चाहना (to want) चतुर्थी बालः चित्राय स्पृहयति । जिससे माँगा जाए और जो कुछ माँगा जाए, दोनों के वाचक शब्द द्वितीया विभक्ति में (words for what is asked for, and who is asked of, in second vibhakti).
101
गहीत
छि
शब्दः
अर्थः

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130