Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
(to despise) iswoy TIA)
49. सम्+आ+चर्
व्यवहार करना हाम (to practise, to perform) 50. अभि+नि+विश् मन लगना यमान (to get interested) 51. प्रमाणी+कृ मा अपील करना
(to appeal) 52. नमस्+कृ मा प्रश्न नमस्कार करना
(to salute) 53. तिरस्+कृ
तिरस्कार करना 54. आधारी+कृ
आधार बनाना फ ड (to base on) : aiqmers
सन्धिः 1.विसर्ग सन्धिः
सः एषः + कोई व्यञ्जन (any consonant) विसर्गलोप विसर्गलोप Examples : सः बालः = स बाल :
APER2iqrissa सः शुकः स शकः एषः छात्रः = एष छात्रः हां एषः देशः = एष देशः But सः + अस्ति = सोऽस्ति मकवान एषः + अमरः = एषोऽमर
वाया 2.विसर्ग-सन्धिः अः + घोषवर्णः
ओ
Examples : गजः + गच्छति - गजो गच्छति
बालकः + नमति = बालको नमति
अन्यः + जनः = अन्यो जनः But छात्रः + खेलति = छात्रः खेलति । ख घोषवर्ण नहीं है (ख is not a घोषवर्णः) 3.विसर्ग-सन्धिः
पादस्पी कि निgacxi
Examples : मीन + तरति = मीनस्तरति
मुनयः + ते साधोः + संगतिः = साधोस्संगतिः
रविः + तपति = रविस्तपति 4. स्वर-सन्धिःजवानोगतही कामकीन पदान्त ए +
अ hoolghibiopadarbhी । PिEDime TATE
95

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130