Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
का
Examples : वने + अस्मिन् = वनेऽस्मिन् का
(Do अन्ये + अपि = अन्येऽपि ल क कार 5.विसर्ग-सन्धिः अ आ को छोड़ कर कोई स्वर +:+ घोषवर्णः प्रकार (Any vowel excepting अ आ + + घोषवर्ण : Examples : सुधीः + भोक्ता = सुधीर्भोक्ता
मुनिः + भवति = मुनिर्भवति 6. व्यंजन सन्धिः
Examples : तत् + च = तच्च
कदाचित् + च = कदाचिच्च 7. विसर्ग-सन्धिः
+ च् श Examples : मुनिः + च = मुनिश्च
बाला : + च = बालाश्च 8. विसर्ग-सन्धिः आः + घोषवर्णः
एला नि
geet
sidhalisa
विसर्ग-लोपः Examples : नराः + गच्छन्ति = नरा गच्छन्ति
लताः + एताः + = लता एताः 9.विसर्ग-सन्धिः
अः + स्वर (अ के सिवाय excepting अ)
विसर्ग-लोपः Examples : सिंहः + एषः = सिंह एषः 5. जनः + इच्छति = जन इच्छति करनकोडियातापETE
वाच्या कारकीय 1. कर्तृवाच्य-कर्ता प्रथमा विभक्ति में, कर्म द्वितीया विभक्ति में, क्रिया सदा कर्ता के अनुसार (कर्ता in प्रथमा, कर्म in द्वितीया, and verb according to का) उदाहरण-बालः गीतां पठति ।
96

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130