SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ का Examples : वने + अस्मिन् = वनेऽस्मिन् का (Do अन्ये + अपि = अन्येऽपि ल क कार 5.विसर्ग-सन्धिः अ आ को छोड़ कर कोई स्वर +:+ घोषवर्णः प्रकार (Any vowel excepting अ आ + + घोषवर्ण : Examples : सुधीः + भोक्ता = सुधीर्भोक्ता मुनिः + भवति = मुनिर्भवति 6. व्यंजन सन्धिः Examples : तत् + च = तच्च कदाचित् + च = कदाचिच्च 7. विसर्ग-सन्धिः + च् श Examples : मुनिः + च = मुनिश्च बाला : + च = बालाश्च 8. विसर्ग-सन्धिः आः + घोषवर्णः एला नि geet sidhalisa विसर्ग-लोपः Examples : नराः + गच्छन्ति = नरा गच्छन्ति लताः + एताः + = लता एताः 9.विसर्ग-सन्धिः अः + स्वर (अ के सिवाय excepting अ) विसर्ग-लोपः Examples : सिंहः + एषः = सिंह एषः 5. जनः + इच्छति = जन इच्छति करनकोडियातापETE वाच्या कारकीय 1. कर्तृवाच्य-कर्ता प्रथमा विभक्ति में, कर्म द्वितीया विभक्ति में, क्रिया सदा कर्ता के अनुसार (कर्ता in प्रथमा, कर्म in द्वितीया, and verb according to का) उदाहरण-बालः गीतां पठति । 96
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy