________________
का
Examples : वने + अस्मिन् = वनेऽस्मिन् का
(Do अन्ये + अपि = अन्येऽपि ल क कार 5.विसर्ग-सन्धिः अ आ को छोड़ कर कोई स्वर +:+ घोषवर्णः प्रकार (Any vowel excepting अ आ + + घोषवर्ण : Examples : सुधीः + भोक्ता = सुधीर्भोक्ता
मुनिः + भवति = मुनिर्भवति 6. व्यंजन सन्धिः
Examples : तत् + च = तच्च
कदाचित् + च = कदाचिच्च 7. विसर्ग-सन्धिः
+ च् श Examples : मुनिः + च = मुनिश्च
बाला : + च = बालाश्च 8. विसर्ग-सन्धिः आः + घोषवर्णः
एला नि
geet
sidhalisa
विसर्ग-लोपः Examples : नराः + गच्छन्ति = नरा गच्छन्ति
लताः + एताः + = लता एताः 9.विसर्ग-सन्धिः
अः + स्वर (अ के सिवाय excepting अ)
विसर्ग-लोपः Examples : सिंहः + एषः = सिंह एषः 5. जनः + इच्छति = जन इच्छति करनकोडियातापETE
वाच्या कारकीय 1. कर्तृवाच्य-कर्ता प्रथमा विभक्ति में, कर्म द्वितीया विभक्ति में, क्रिया सदा कर्ता के अनुसार (कर्ता in प्रथमा, कर्म in द्वितीया, and verb according to का) उदाहरण-बालः गीतां पठति ।
96