Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
व्याकरणम् (Grammar)
संज्ञा शब्दाः तकारान्त-पुंल्लिग-शब्दः 'महत्' एकवचनम्
द्विवचनम् महान
महान्तौ - महान्तम् महता
महद्भ्याम् महते महतः
बहुवचनम् महान्तः महतः महद्भिः महद्भ्यः
प्रथमा विभक्तिः द्वितीया तृतीया " चतुर्थी " पञ्चमी " षष्ठी " सप्तमी " सम्बोधनम्
महतोः
महताम् महत्सु हे महान्तः
महति हे महन् हे महान्तौ ।
ओकारान्त पुंल्लिग-शब्दः 'गो' एकवचनम् द्विवचनम् गौः
गावौ
गाम
बहुवचनम् गाव: गाः गोभिः गोभ्यः
गोभ्याम्
प्रथमा विभक्तिः द्वितीया तृतीया चतर्थी " पञ्चमी " षष्ठी सप्तमी " सम्बोधनम्
"
गवोः
गवाम्
गोषु
हे गौः
हे गावः
हे गावौ सकारान्त पुंल्लिग-शब्दः 'विद्वस्' एकवचनम् द्विवचनम् विद्वान्
विद्वांसौ
प्रथमा विभक्तिः द्वितीया "
विद्वांसम्
बहुवचनम् विद्वांसः विदुषः विद्वद्भिः विद्वद्भ्यः
तृतीया "
विद्वद्भ्याम
"
चतुर्थी " पञ्चमी " षष्ठी ,
विषा विदुषे विदुषः
विदुषः
विदुषोः
विदुषाम्
86

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130