SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ व्याकरणम् (Grammar) संज्ञा शब्दाः तकारान्त-पुंल्लिग-शब्दः 'महत्' एकवचनम् द्विवचनम् महान महान्तौ - महान्तम् महता महद्भ्याम् महते महतः बहुवचनम् महान्तः महतः महद्भिः महद्भ्यः प्रथमा विभक्तिः द्वितीया तृतीया " चतुर्थी " पञ्चमी " षष्ठी " सप्तमी " सम्बोधनम् महतोः महताम् महत्सु हे महान्तः महति हे महन् हे महान्तौ । ओकारान्त पुंल्लिग-शब्दः 'गो' एकवचनम् द्विवचनम् गौः गावौ गाम बहुवचनम् गाव: गाः गोभिः गोभ्यः गोभ्याम् प्रथमा विभक्तिः द्वितीया तृतीया चतर्थी " पञ्चमी " षष्ठी सप्तमी " सम्बोधनम् " गवोः गवाम् गोषु हे गौः हे गावः हे गावौ सकारान्त पुंल्लिग-शब्दः 'विद्वस्' एकवचनम् द्विवचनम् विद्वान् विद्वांसौ प्रथमा विभक्तिः द्वितीया " विद्वांसम् बहुवचनम् विद्वांसः विदुषः विद्वद्भिः विद्वद्भ्यः तृतीया " विद्वद्भ्याम " चतुर्थी " पञ्चमी " षष्ठी , विषा विदुषे विदुषः विदुषः विदुषोः विदुषाम् 86
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy