________________
व्याकरणम् (Grammar)
संज्ञा शब्दाः तकारान्त-पुंल्लिग-शब्दः 'महत्' एकवचनम्
द्विवचनम् महान
महान्तौ - महान्तम् महता
महद्भ्याम् महते महतः
बहुवचनम् महान्तः महतः महद्भिः महद्भ्यः
प्रथमा विभक्तिः द्वितीया तृतीया " चतुर्थी " पञ्चमी " षष्ठी " सप्तमी " सम्बोधनम्
महतोः
महताम् महत्सु हे महान्तः
महति हे महन् हे महान्तौ ।
ओकारान्त पुंल्लिग-शब्दः 'गो' एकवचनम् द्विवचनम् गौः
गावौ
गाम
बहुवचनम् गाव: गाः गोभिः गोभ्यः
गोभ्याम्
प्रथमा विभक्तिः द्वितीया तृतीया चतर्थी " पञ्चमी " षष्ठी सप्तमी " सम्बोधनम्
"
गवोः
गवाम्
गोषु
हे गौः
हे गावः
हे गावौ सकारान्त पुंल्लिग-शब्दः 'विद्वस्' एकवचनम् द्विवचनम् विद्वान्
विद्वांसौ
प्रथमा विभक्तिः द्वितीया "
विद्वांसम्
बहुवचनम् विद्वांसः विदुषः विद्वद्भिः विद्वद्भ्यः
तृतीया "
विद्वद्भ्याम
"
चतुर्थी " पञ्चमी " षष्ठी ,
विषा विदुषे विदुषः
विदुषः
विदुषोः
विदुषाम्
86