________________
सप्तमी विभक्तिः सम्बोधनम्
प्रथमा विभक्तिः
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
77
तृतीया
चतुर्थी पञ्चमी
11
षष्ठी
सप्तमी
सम्बोधनम्
77
11
"
"
प्रथमा विभक्तिः
11
द्वितीया
"
11
77
षष्ठी
सप्तमी
सम्बोधनम्
प्रथमा विभक्तिः
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
सम्बोधनम्
"
"
"
एकवचनम्
विदुषि
विद्वन्
एकवचनम्
आत्मा
11
आत्मानम्
आत्मना
आत्मने
आत्मनः
द्विवचनम् विदुषो : हे विद्वांसौ
नकारान्त पुंल्लिंग-शब्दः 'आत्मन्'
आत्मनि
हे आत्मन्
एकवचन
गच्छन्
गच्छन्तम्
गच्छता
गच्छते
गच्छतः
गच्छतः
गच्छति
हे गच्छन्
जगता
जगते
जगतः
,"
एकवचनम्
जगत्
11
जगति
हे जगत्
लड
द्विवचनम्
आत्मानौ
17
16
आत्मभ्याम्
27
"
हे आत्मानौ
तकारान्त पुंल्लिंग - शब्दः 'गच्छत्'
द्विवचनम् गच्छन्तौ
आत्मनोः
11
"
गच्छद्भ्याम्
"
77
तकारान्त नपुंसकलिंग शब्दः 'जगत्'
द्विवचनम् जगती
11
गच्छतोः गच्छतोः हे गच्छन्तौ
जगद्भ्याम्
17
11
जगतोः
77
87
हे जगती
बहुवचनम् विद्वत्सु
हे विद्वांसः
बहुवचनम्
आत्मानः
आत्मनः
आत्मभिः
आत्मभ्यः
11
आत्मनाम् आत्मसु
हे आत्मानः
बहुवचनम्
गच्छन्तः
गच्छतः
गच्छद्भिः
गच्छद्भ्यः
"
गच्छताम् गच्छत्सु हे गच्छन्तः
बहुवचनम् जगन्ति
11
जगद्भिः जगद्भ्यः
11
जगताम्
जगत्सु हे जगन्ति