________________
चतुर्थी " पञ्चमी "
"
"
सप्तमी"
सर्वनाम-शब्दाः
तद्, एतद्, यत्, अन्य, सर्व, अनेक, पूर्व, किम्इन सर्वनाम शब्दों के रूप पिछली पुस्तकों में हम पढ़ आए हैं । प्रस्तुत 'इदम्' शब्द के रूप भी उनके रूपों में मिलते-जुलते हैं।
इदम्-यह (this) [पुंल्लिगम्] एकवचनम् द्विवचनम्
बहुवचनम् प्रथमा विभक्तिः अयम
इमौ
इमे द्वितीया " इमम्
इमान् तृतीया " मापन अनेन आभ्याम्
एभिः अस्मै
एभ्यः अस्मात् षष्ठी " अस्य
अनयोः । एषाम् अस्मिन्
एषु इदम्-यह this (स्त्रीलिंगम्) एकवचनम् द्विवचनम्
बहुवचनम् प्रथमा विभक्तिः इयम
इमाः द्वितीया " कर
इमाम् तृतीया " अनया आभ्याम्
आभिः चतर्थी " अस्यै
आभ्यः अस्याः षष्ठी " गान
अनयोः
आसाम् सप्तमी” अस्याम्
आसु इदम् (नपुंसकलिंगम्) एकवचनम् द्विवचनम्
बहुवचनम् प्रथमा विभक्तिः इदम्
इमे
इमानि द्वितीया " तृतीया " अनेन आभ्याम्
एभिः चतर्थी " अस्मै
एभ्यः पञ्चमी "
अस्मात् अस्य अनयोः
एषाम् सप्तमी "मा
पञ्चमी"
षष्ठी "
अस्मिन्
88