________________
धातवः
नियमित-धातुः वन्द (नमस्कार करना) आत्मनेपदम्
लट-लकारः एकवचनम्
द्विवचनम् वन्दते
वन्देते वन्दसे
वन्देथे वन्दे
वन्दावहे
बहुवचनम् वन्दन्ते
प्रथमः पुरुषः मध्यमः पुरुष उत्तमः पुरुष
वन्दध्वे
वन्दामहे
प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः
एकवचनम् अवन्दत अवन्दथाः अवन्दे
लंङ्-लकारः
द्विवचनम् अवन्देताम् अवन्देथाम् अवन्दावहि
बहुवचनम् अवन्दन्त अवन्दध्वम् अवन्दामहि
प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः
एकवचनम् वन्दिष्यते वन्दिष्यसे वन्दिष्ये
लुट-लकारः द्विवचनम् वन्दिष्येते वन्दिष्येथे वन्दिष्यावहे
बहुवचनम् वन्दिष्यन्ते वन्दिष्यध्वे वन्दिष्यामहे
प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः
एकवचनम् वन्दताम् वन्दस्व वन्दै
लोट-लकारः
द्विवचनम् वन्देताम् वन्देताम् वन्दावहै
बहुवचनम् वन्दन्ताम् वन्दध्वम् वन्दामहै
प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः
एकवचनम् वन्दे त वन्देथाः वन्देय
बहुवचनम् वन्देरन् । वन्देध्वम् वन्देमहि
विधिलिङ द्विवचनम् वन्देयाताम् वन्देयाथाम्
वन्देवहि अर्धनियमित-धातुः
वृत्त (होना) लट्-लकारः
द्विवचनम्
वर्तेते 89
प्रथमः पुरुषः
एकवचनम् वर्तते
बहुवचनम् वर्तन्ते