________________
मध्यमः पुरुषः उत्तमः पुरुषः
प्रथमः पुरुषः
मध्यमः पुरुषः
उत्तमः पुरुषः
प्रथमः पुरुषः
मध्यमः पुरुषः उत्तमः पुरुषः
प्रथमः पुरुषः मध्यमः पुरुषः
उत्तमः पुरुषः
प्रथमः पुरुषः
मध्यमः पुरुषः उत्तमः पुरुषः
प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः
प्रथमः पुरुषः मध्यमः पुरुषः
उत्तमः पुरुषः
वर्तसे
वर्ते
एकवचनम्
अवर्तत
अवर्तथाः
अवर्ते
एकवचनम् वर्तिष्यते
वर्तिष्यसे
वर्तिष्ये
एकवचनम् वर्तताम्
वर्तस्व
वर्ते
एकवचनम्
वर्तेत
वर्तेयाः
वर्तेय
एकवचनम् शक्तोति
शक्नोषि
शक्नोमि
एकवचनम् अशक्नोत्
अशक्नोः
अशक्नवम्
वर्तेथे
वर्तावहे
लड्-लकारः
द्विवचनम्
अवर्तेताम्
अवर्तेथाम्
अवर्तावहि
लृट्-लकारः
द्विवचनम्
वर्तिष्येते
वर्तिष्येथे
वर्तिष्याव
लोट्-लकारः
द्विवचनम्
वर्तेताम्
वर्तेथाम्
वर्ताव है
विधिलिङ्
द्विवचनम्
वर्तेयाताम्
वर्तेयाथाम्
वर्तेवहि
अनियमित धातुः
शक् (सकना) परस्मैपदम्
लट्-लकारः
द्विवचनम्
शक्नुतः
शक्नुथः
शक्नुवः
लङ्-लकारः
90
द्विवचनम्
अशक्नुताम्
अशक्नुतम्
अशक्नुव
वर्तध्वे
वर्तामहे
बहुवचनम् अवर्तन्त
अवर्तध्वम्
अवर्तामहि
बहुवचनम्
वर्तिष्यन्ते
वर्तिष्यध्वे
वर्तिष्यामहे
बहुवचनम्
वर्तन्ताम्
वर्तध्वम्
वर्तामहै
बहुवचनम्
वर्तेरन्
वर्तेध्वम्
वर्तेमहि
बहुवचनम्
शक्नुवन्ति
शक्नुथ
शक्नुमः
बहुवचनम्
अशक्नुवन्
अशक्त
अशक्नुम