________________
प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः
एकवचनम् शक्ष्यति शक्ष्यसि शक्ष्यामि
बहुवचनम् शक्ष्यन्ति शक्ष्यथ शक्ष्यामः
प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः
एकवचनम् शक्नोतु शक्नुहि शक्नुवानि
लुट्-लकारः द्विवचनम् शक्ष्यतः शक्ष्यथ:
शष्यावः लोट-लकारः द्विवचनम् शक्नुताम् शक्नुतम्
शक्नवाव विधिलिङ् द्विवचनम् शक्नुयाताम् शक्नुयातम्
शक्नुयाव धातु-सूची नियमिताः ।
बहुवचनम् शक्नुवन्तु शक्नत शक्नवाम
प्रथमः पुरुषः मध्यमः पुरुषः उत्तमः पुरुषः
एकवचनम् शक्नुयात् शक्नुयाः. शक्नुयाम्
बहुवचनम् शक्नुयुः शक्नुयात शक्नुयाम
लङ
लात
क्र० धातुः 1. वर्ष
वर्षति अर्ह अर्हति 3. लग्
लगति
व्रजति 5. क्लेदय क्लेदयति 6. शोषय शोषयति 7. स्नेहय् स्नेहयति 8. वन्द A वन्दते
कम्प् A कम्पते 10. बाध A बाधते 11. वेप A वेपते 12 याच A याचते 13. यत् A यतते 14. घट A घटते 15. ईक्ष् A ईक्षते 16. सह् A F सहते 17. जम्भ A जम्भते 18. शुश्रूष् AT शुश्रूषते
वषिष्यति मा अवर्षत् अर्हिष्यति आर्हत् लगिष्यति अलगत् व्रजिष्यति अव्रजत् क्लेदयिष्यति अक्लेदयत् शोषयिष्यति अशोषयत् स्नेहायिष्यति
अस्नेहयत् वन्दिष्यते अवन्दत कम्पिष्यते अकम्पत बाधिष्यते अबाधत वेपिष्यते अवेपत याचिष्यते अयाचत यतिष्यते अयतत घटिष्यते अघटत ईक्षिष्यते ऐक्षत सहिष्यते असहत जृम्भिष्यते अजृम्भत शुश्रूषिष्यते अशुश्रूषत
वर्षेत् अर्हत् लगतु व्रजत क्लेदयत शोषयत् स्नेहयत् वन्दताम् कम्पताम् बाधताम्
विधिलिङ वर्षेत अर्हेत् लगेत् व्रजेत क्लेदयेत् शोषयेत् स्नेहयेत् वन्देत कम्पेत बाधेत वेपेत याचेत यतेत घटेत ईक्षेत सहेत जृम्भेत
वेपताम्
याचताम् यतताम् घटताम् ईक्षताम्
सहताम्
।
।
जृम्भताम् शुश्रूषताम्
शुश्रूषेत
91