Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 93
________________ चतुर्थी " पञ्चमी " " " सप्तमी" सर्वनाम-शब्दाः तद्, एतद्, यत्, अन्य, सर्व, अनेक, पूर्व, किम्इन सर्वनाम शब्दों के रूप पिछली पुस्तकों में हम पढ़ आए हैं । प्रस्तुत 'इदम्' शब्द के रूप भी उनके रूपों में मिलते-जुलते हैं। इदम्-यह (this) [पुंल्लिगम्] एकवचनम् द्विवचनम् बहुवचनम् प्रथमा विभक्तिः अयम इमौ इमे द्वितीया " इमम् इमान् तृतीया " मापन अनेन आभ्याम् एभिः अस्मै एभ्यः अस्मात् षष्ठी " अस्य अनयोः । एषाम् अस्मिन् एषु इदम्-यह this (स्त्रीलिंगम्) एकवचनम् द्विवचनम् बहुवचनम् प्रथमा विभक्तिः इयम इमाः द्वितीया " कर इमाम् तृतीया " अनया आभ्याम् आभिः चतर्थी " अस्यै आभ्यः अस्याः षष्ठी " गान अनयोः आसाम् सप्तमी” अस्याम् आसु इदम् (नपुंसकलिंगम्) एकवचनम् द्विवचनम् बहुवचनम् प्रथमा विभक्तिः इदम् इमे इमानि द्वितीया " तृतीया " अनेन आभ्याम् एभिः चतर्थी " अस्मै एभ्यः पञ्चमी " अस्मात् अस्य अनयोः एषाम् सप्तमी "मा पञ्चमी" षष्ठी " अस्मिन् 88

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130