Book Title: Sanskrit Sopanam Part 04
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
लोट
पीडयतु
लंघ
क्र० धातुः लट
विधिलिंड 19. कलहाय A कलहायते कलहायिष्यते अकलहायत कलहायताम् कलहायेत 20. रम् A
रमते रंस्यते अरमत
रमताम् रमेत
अर्धनियमिताः 21. भृ भरति भरिष्यति अभरत्
भरतु
भरेत् 22. खण्ड खण्डयति खण्डयिष्यति अखण्डयत् खण्डयत् खण्डयेत् 23. मृष् मृष्यति मर्षिष्यति अमृष्यत् मृष्यतु मृष्येत् 24. गृध् गृध्यति गर्धिष्यति अगृध्यत् गृध्यतु गृध्येत् 25. हृष् हष्यति हर्षिष्यति अहृष्यत् हृष्यतु
हृष्येत 26. सृज् सृजति स्रक्ष्यति
असृजत् सृजतु
सृजेत् पीडयति पीडयिष्यति अपीडयत्
पीडयेत् लंघयति लंघयिष्यति अलंघयत् लंघयत् लंघयेत् 29. स्पृह स्पृहयति स्पृहयिष्यति । अस्पृहयत् स्पृहयतु स्पृहयेत् 30. वर्ण वर्णयति वर्णयिष्यति अवर्णयत वर्णयतु वर्णयेत् 31. दूष दूषयति दूषयिष्यति अषयत् दूषयतु दूषयेत् 32. भिद्य A भिद्यते भेत्स्य ते । अभिद्यत भिद्यताम् भिद्येत 33. क्लिश ASFक्लिश्यते क्लेशिष्यते अक्लिश्यत क्लिश्यताम् क्लिश्येत 34. वृत् A
वर्तते
वर्तिष्यते अवर्तत वर्तताम् वर्तेत 35. मन् A मन्यते
मंस्यते
अमन्यत मन्यताम् मन्येत 36. लभ् A लभते लप्स्यते अलभत अलभताम् लभेत 37. युध् A युध्यते योत्स्यते अयुध्यत युध्यताम्
यध्येत 38. मृA म्रियते मरिष्यते अम्रियत म्रियताम् नियेत 39. विद् A विद्यते वेत्स्यते अविद्यत विद्यताम् विद्येत 40. कम् A कामयते कामयिष्यते अकामयत कामयताम् कामयेत 41. शुभ् A शोभते शोभिष्यते अशोभत शोभताम् शोभेत 42. मद् A मोदते मोदिष्यते अमोदत मोदताम् मोदेत 43. जन् A जायते जनिष्यते अजायत जायताम् जायेत 44. गण A गणयते गणयिष्यते अगणयत गणयताम् गणयेत 45. रुच् A रोचते रोचिष्यते अरोचत रोचताम् रोचेत
अनियमिताः 46. श्रु शृणोति श्रोष्यति अशृणोत् शृणोतु शृणुयात् 47. शक् शक्नोति शक्ष्यति अशक्नोत् शक्नोत् शक्नुयात् 48. ग्रह गृह्णाति ग्रहीष्यति अगृह्णात् गृह्णातु गृह्णीयात् 49. छिद् छिनत्ति छेत्स्यति अच्छिनत् छिन। छिन्द्यात् 50. जाग जागर्ति जागरिष्यति अजागःोन जागर्तु जागयात्
नोट- अनियमित धातुओं में से केवल 'शक्' धातु के रूप ही पीछे पूरे दिए गए हैं। शेष धातुओं के कृदन्त रूप सरल हैं और इन्हीं कृदन्त रूपों का ही प्रसंग में प्रयोग किया गया है। छात्र इन्हीं कृदन्त रूपों का प्रयोग करें। (From among irregular verbs, only शक् is fully conjugated. The
Gra form of other irregular verbs are easy and are given in appropriate contexts. Students are also encouraged to use cera forms.)
92

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130