SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ स्वप्रशंसाम् आकर्ण्य गृधः विनम्रोऽभवत् अकथयच्च-मार्जारः मांसरुचिर्भवति । अतोऽहम् एवम् अकथयम् । पर त्वं तु धर्मरुचिः। आगम्यताम्, तुभ्यं धर्मस्य उपदेशं दास्यामीति । ततः मार्जारः तत्रैव विविक्ते वृक्षस्य एकस्मिन् कोटरे वस्तुमारभत । प्रतिदिनम् अवसरं लब्ध्वा मार्जारः तान् शावकान् अखादत् । द्वित्रेभ्यः एव दिनेभ्यः अनन्तरं पक्षिणः शंकालून दृष्ट्वा मार्जारस्तु तूष्णीं प्राणश्यत् । गृधमेव हन्तारम् अवगच्छन्तः पक्षिणस्ततः तमेव अमारयन् । शब्दार्थाः ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ ॥ || पश्चिम अन्तिम (last) पक्षिन् । पक्षी (bird) गृधः गीध (vulture) दिवा दिन में (during the day) प्र+स्था जाना (to go) कृतज्ञता एहसान (obligation) मार्जारः बिलाव (he-cat) दूष् (दूषय्) गाली देना (to abuse) ख्यातिः प्रसिद्धि (fame) शुश्रूष् = सेवा करना (to serve) नित्यम् प्रतिदिन (daily) अभि+नि+विश् = मन लगाना (to get inclined) दुर्व्यवहार = बुरा बर्ताव (ill-treatment) मांसरुचिः = मांस में रुचि वाला (interested in meat) धर्मरुचिः धर्म में रुचि वाला कि (interested in religion) विविक्तम् = एकांत (lonely place) = खोखल (hollow of a tree) आ+रभ् आरम्भ करना (to begin) अवसरः र = मौका (opportunity) Pा द्वित्राको दो-तीन 11 (two or three) शंकालु शी - शंका-युक्त (suspicious) O s नया रूप (New Form)_गच्छत (पष्ठ 88)TSTITEगा नए धातु (New Roots)—दूष् (दूषय्), शुश्रूष् A भोकको 2 74 || कोटरम् ||
SR No.022547
Book TitleSanskrit Sopanam Part 04
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy