________________
स्वप्रशंसाम् आकर्ण्य गृधः विनम्रोऽभवत् अकथयच्च-मार्जारः मांसरुचिर्भवति । अतोऽहम् एवम् अकथयम् । पर त्वं तु धर्मरुचिः। आगम्यताम्, तुभ्यं धर्मस्य उपदेशं दास्यामीति । ततः मार्जारः तत्रैव विविक्ते वृक्षस्य एकस्मिन् कोटरे वस्तुमारभत ।
प्रतिदिनम् अवसरं लब्ध्वा मार्जारः तान् शावकान् अखादत् । द्वित्रेभ्यः एव दिनेभ्यः अनन्तरं पक्षिणः शंकालून दृष्ट्वा मार्जारस्तु तूष्णीं प्राणश्यत् । गृधमेव हन्तारम् अवगच्छन्तः पक्षिणस्ततः तमेव अमारयन् ।
शब्दार्थाः
॥
॥
॥
॥
॥
॥
॥
॥
॥
||
पश्चिम अन्तिम
(last) पक्षिन् । पक्षी
(bird) गृधः गीध
(vulture) दिवा दिन में
(during the day) प्र+स्था जाना
(to go) कृतज्ञता एहसान
(obligation) मार्जारः बिलाव
(he-cat) दूष् (दूषय्) गाली देना
(to abuse) ख्यातिः प्रसिद्धि
(fame) शुश्रूष् = सेवा करना
(to serve) नित्यम् प्रतिदिन
(daily) अभि+नि+विश् = मन लगाना
(to get inclined) दुर्व्यवहार = बुरा बर्ताव
(ill-treatment) मांसरुचिः = मांस में रुचि वाला (interested in meat) धर्मरुचिः
धर्म में रुचि वाला कि (interested in religion) विविक्तम् = एकांत
(lonely place) = खोखल
(hollow of a tree) आ+रभ् आरम्भ करना
(to begin) अवसरः र = मौका
(opportunity) Pा द्वित्राको दो-तीन
11 (two or three) शंकालु शी - शंका-युक्त
(suspicious)
O s नया रूप (New Form)_गच्छत (पष्ठ 88)TSTITEगा नए धातु (New Roots)—दूष् (दूषय्), शुश्रूष् A भोकको
2 74
||
कोटरम्
||